________________
४ अध्याये १ पादे ४ आह्निकम् । ६७ आकृतिगणोऽयम् । इह शिरमलोमन्शब्दौ पठ्यते । ताभ्यां सापत्तिदन्तग्रहणम् । अचिशीर्षः। हास्तिशीर्षिः। उडूनीव बराहप च लोमानि यस्य तस्यापत्यमौडलोमिः । शारलोमिः। बहुत्वे तु इनोऽपवादोऽकारः । उडुलोमा: । शरलोमाः । बान्हादिषु याः पुराणादिप्रसिद्धाः संज्ञास्ताभ्य एव प्रत्ययो बोध्यः। प्रसिद्धतरत्वेन प्रथमोपस्थिताभिस्ताभिरेव विधेर्निराकासत्वात् । यस्तु इदानींतनो बाहुस्तदपत्यं तु वाहव इत्येव । उक्तं च हरिणा। अभिव्यक्तपदार्था इत्यादि। अनर्थकं संदिग्धार्थकम् अप्रयुक्तं च क्रमेण विशेषणव्यावर्त्यम् । तदुक्तिषु तत्सदृशेष्वित्यर्थः । यतु बाध लोडने इति धातौ माधवेनोक्तं केवलस्य बाहोरपत्येनायोगात् सामर्थ्यात्तदन्तविधिः सौबाइविरिति । तचिन्त्यम् । जानन्ति बाहवीत्याश्वलायनसूत्रात् प्रकृतसूत्रे एवं बाहविरिति भाष्यवृत्त्यायुदाहरणाच बाहोः संज्ञात्वेन निर्णयात् ।।
सुधातुरकङ् च ॥ ९९ ॥ चादिन् । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालविम्बानां चेति वक्तव्यम् । वैयासकिः । वरुडादयो जातिविशेषाः । वारुडकिः। नैषादकिः। चाण्डालकिः । बैम्बकिः ॥
गोत्रे कुञ्जादिभ्यश्चफ्ञ् ॥ १००॥ कुञ्जस्य गोत्रापत्यं कौञ्जायन्यः । कौञ्जायन्यौ । कौञ्जायनाः । ब्राध्नायनाः । शाडायनाः । कुञ्जअध्रशन्देभ्यः फनि तदन्ताद्रातफोरिति स्वार्थे ज्यः तस्य तद्राजत्वादहुषु लुकि अन्तोदात्तार्थ चित्करणम् । तर्हि फगेवास्त्विति चेत् एवं हि वातफकोरिति वक्तव्यम् । तथा च नाडायनादिभ्योऽपि ज्यः स्यात् । ननु उफनाश्चत्वं ज्य.