________________
६८
शब्दकौस्तुभे ।
विधौ विशेषकतया चरितार्थम् । अन्यथा अश्वादिभ्यः फन् । आश्वायनः । अत्रापि ज्यः स्यात् । नित्वं तु वृद्ध्या चरितार्थम् । विशेषणमात्रे उद्देश्येऽनुबन्धान्तरमेवासजेदिति तु बकारेऽपि तु. ल्यम् । वृद्धिमात्रे झुद्देशे ककारमेवासजेत । एवं च चकारबकारयोस्तुल्यबलत्वेऽपि परत्वान्नित्स्वरेणाद्युदात्तः प्राप्नोति । अत्र भाष्यम् । स्वरे योगविभागः क्रियते । चितः । अन्त उदात्तः स्यात् । तद्धितस्य । चितस्तद्धितस्य प्राग्वत् । परमपि बि. त्स्वरं बाधितुमिदम् । कौञ्जायनाः । ततः कितः । कितस्तद्धितस्यान्त उदात्तः स्यादिति । यदि तु फक्प्रत्ययः क्रियते तदा शक्यो योगविभागोऽकर्तुम् ।। __ स्यादेतत् । गोत्रे कुञ्जादिभ्यश्वम् । बहुषु फगिति पठित्वा ततो नडादिभ्य इति क्रियताम् । मैवम् । गोत्रबहुत्बे यूनश्वाबहुत्वे कौञ्जायन्यः कोजायन्यावित्यत्र यकारदर्लिभ्यापत्तेः । वैपरीत्ये कौञ्जायना इत्यत्र यकारापत्तेश्च । सिद्धान्ते तु यूनीनो रायक्षत्रियेति लुकि व्यस्य बढोपसंक्रमे लुम् । अन्यथा तु गोत्रेऽलुगचीत्यलुगिति सर्व सुस्थम् । वार्तिककारस्त्वाह । अपत्यं वा गोत्रम् । मूलपकृतेश्वापत्यः । आपत्याजीवदंशात्स्वार्थे द्वितीयो युवसंज्ञः । स चास्त्रियाम् । एकोगोत्रग्रहणानर्थक्यश्च बहुवचनलोपिषु च सिद्धमिति । अपत्यस्येदमापत्यं पौत्रप्रभृत्यपत्यं तद् गोत्रसंज्ञम् । आपत्यः प्रत्ययो गर्गादेरेव नानन्तरगोत्रयुवभ्यः । पौत्रादेरपत्ये चतुर्थादौ जीवदश्ये प्रतिपाद्ये मूलप्रकृतेरेव गर्गाद् द्वौ प्रत्ययौ। तत्र द्वितीयः स्वार्थिक इत्यर्थः । एवं च सूत्रमते गाायण इत्यत्र गर्गो गाग्र्ये विशेषणं चतुर्थे तु तृतीयः । वार्तिकमते तु गर्ग एव चतुर्थविशेषणम् । आन्तरालिको तु संसर्गघटकाविति विवेकः । ए