________________
४ अध्याये १ पादे ३ आह्निकम् ।
पत्यमिति व्युत्पत्तिः पतिविंशतीतिमूत्रे भाष्ये दर्शितत्वात् व्यवहितोऽपि हि पितामहादीनामुद्धतेति प्रसिद्धमितिहासेषु जरत्कार्वाद्युपाख्याने । सूत्रकारोऽप्याह । अपत्यं पौत्रप्रभृ. तीति । आद्यपक्षे हि अपत्यमिवापत्यमिति गौणी वृत्तिराश्रयणीया स्यात् । तत्राद्य पक्षे यद्यतन्नारभ्येत त. दा तत्र तत्रापत्ये तत्तपितृवाचकात् प्रत्ययः स्यात् । - थाहि । उपगोरोपगवः । तस्यौपगविः । तस्यौपगवायनः । एवं शततमे ऽपत्ये एकोनशतं प्रत्यया इत्यनिष्टं स्यात् इष्टं च न सिध्येत् औपगव इति । तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तु पक्षे उपगोः पञ्चमः पूर्वेपां चतुर्णामपत्यं तत्र यदो. पगोः प्रत्ययस्तदोपगव इतीष्टं यद्यपि सिध्यति तथाप्यनिष्टमपि प्रामोति । तद्यथा । औपगवादोपगविः तत औपगवायनः । तत
औपगवायनिरिति पञ्चमे त्रीण्यनिष्टानि षष्ठं चत्वारि । एवं यावतिथमपत्यमभिधित्सितं तावन्ति यूनान्यनिष्टानि प्राप्नुवन्ति । यथा शततमे अष्टौ नवतिश्चेति । एवं स्थित इदं प्रारभ्यते । अत्रायं सङ्ग्रहः ।
अपत्यं पितुरेव स्यात्ततः प्राचामपीति वा ।। आये पक्षे तृतीये द्वौ चतुर्थे त्रय इत्यपि । एकोनाः प्रत्ययाः प्राप्ता गोत्रं यावतिथं ततः ।। यूनेभ्यस्तु द्वितीये स्युरनिष्टाः प्रत्ययास्ततः । आरब्धो नियमो गोत्रे यून्यथैवं समीक्ष्यताम् ।।
स्यादेतत् । द्वितीयपक्षेऽस्तु नाम नियमः। एकशब्दस्यानेका. थतया एक एव प्रथमः साधारण एव वा नतु द्वितीयादिरित्यर्थात् । उत्पादयितैवापत्येन युज्यते इत्येवंरूपे प्रथमपक्षे तु अपातवियर्थतया द्वितीयादेरपि प्रत्ययो दुर्वारः । सत्यम् । गोत्र
शब्द. तृतीय. 5.