________________
४ अध्याये २ पादे १ आह्निकम् ।
११५
छैः स्तुवत इति श्रुतेः । पृष्ठानां समूहः पृष्ठयः । कथं तर्हि पृष्ठयः षडह इति तद्वति तदुपचारात् । मत्वर्थलक्षणयेत्यर्थः ।।
ग्रामजनबन्धुभ्यस्तल् ॥ ४३ ॥ ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजसहायाभ्यां चेति वक्तव्यम् । गजता । सहायता । अह्नः ख इति वक्तव्यम् । क्रतो । क्रतावित्यपि तस्यैव शेषः । अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतु वन्त उदाहरणम् । अचित्तात्तु आपूपिकं शाष्कुलिकमित्यादौ परत्वाहगेव । कापोतम् । मायूरम् । तैत्तिरम् । कपोतमयूरशब्दौ लघावन्त इति मध्योदाचौ तित्तिरिस्त्वन्तोदात्तः । इगुपधात्किः तरतेः सन्वतुक चाभ्यासस्येति किप्रत्ययव्युत्पादितत्वात् । सन्वद्भावेनाघुदाचस्तु न भवति । उणादयो बहुलमिति बहुलवचनात् ।।
खण्डिकादिभ्यश्च ॥ ४४ ॥ एभ्योऽञ् स्यात् समूहे । आयुदात्तार्थ वचनम् । अचिनाहकं बाधितुं च । खण्डिकानां समूहः खाण्डिकम् । इह क्षुद्रक मालवात्सेनासंज्ञायामिति पठ्यते । तत्र क्षुद्रक मालवादिति योगो विभज्यते । क्षुद्रकस्यापत्यानि जनपदशब्दादिति वि. हितस्य तद्राजस्य लुक् मालवात्तु वृद्धलक्षणस्य व्यङः । ततो द्वन्द्व समासस्येत्यन्तोदात्तः ततोऽनुदात्तादेरजित्येव सिद्धे गो. प्रोक्षेति वुनं बाधितुं वचनम् । स्यादेतत् । यथा जनपदसमुदायस्य जनपदग्रहणेनाग्रहणात्काशिकोसलीया इत्यत्र छ एव न तु जनपदलक्षणो वुब तथेहापि गोत्रसमुदायस्यागोत्रत्वाद् वुवः प्राप्तिरेव नास्ति । नच समुदायस्यागोत्रत्वेऽपि मालवस्य गोत्रप्रत्ययान्ततया समुदायात्तदन्तविधिना वुमाप्तिः समासप्रत्य