________________
शब्दकौस्तुभे । यविधौ तदन्तविधेः प्रतिषेधात् । किश्च प्राप्तेपि वुन् परत्वा. दव भाव्यम् । अत्राहुः । इदमेव सामूहिविधिवुनः पूर्वविप्रतिषेधं च ज्ञापयति यावता हि विनानुपपत्तिर्न शाम्यति तावतः सर्वस्य ज्ञाप्यतयेहोभयज्ञापनसम्भवात् तेन वानहस्तिकम् । गौधेनुकमिति तदन्तविधिः सिद्धः । औपगवकमित्यादौ वुञ् च । ततः सेनासंज्ञायामेवेति नियमार्थ द्वितीयं वाक्यम् । तेन क्षौद्रकमालवीसेना । अन्यत्तु क्षौद्रकमालवके । उभयत्रापि मालवादुत्पन्नस्य ज्यङो गोत्रेऽलुगचीति लुकि प्रतिषिद्धे आपत्यस्येति यलोपः। उक्तं च भाष्ये । असिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात् । गोत्राद् वुञ् नच तद्गोत्रं तदन्तान सः सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेविधिः । सेनायां नियमार्थ वा यथा बाध्येत वाञ् वुजेति । तथाचेत्यस्यायमर्थः । धेनुरन. विकमुत्पादयतीत्यापिशले मतम् । इकमुकमित्यर्थः । तेन वृद्धि सिद्धा । धैनुकम् । अनअिति किम् । अधेनूनां समूह आधेन. वम् । उत्सादिपाठाद । यद्यप्युत्सादिगणे धेनुशब्द एव पठ्यते तथापि बष्कयासे इति लिङ्गात्तदन्तविधिः। तत्र सामूहिकेषु यदि तदन्तविधिर्न स्यात्तर्हि अनग्रहणं न कुर्यात् । सेनायामिति द्वितीयवाक्यस्यार्थस्य फलोपन्यासः । उलूकशब्दोऽत्र पठ्यते स लघावन्त इति मध्योदात्तः । यदुलूको वदति इत्यत्र तु छान्दसमायुदात्तत्वम् । एवञ्च भाषायामनुदात्तत्वात्पूर्वेणैवाञ् सिद्धः । इह पाठस्तु मर्गादियनन्तस्य कृतलुक इति बोध्यम् । असति हि पाठे उलूकानां समूहार्थविवक्षायां गोत्रेलुगचीति लुकः प्रतिषेधादौलुक्यशब्दागोत्राश्रयो वुझ पामोति । शुकशब्दोऽत्र पठ्यते प्राणिनां कुपुर्वाणामित्यायुदाचत्वादाणि प्राप्ते । युगवरत्रेति पठ्यते । तत्सङ्घातविगृहीतार्थम् । यौगवरत्रम् ।