________________
४ अध्याये २ पादे । आह्निकम् । ११७ यौगम् । वारत्रम् ।
चरणेभ्यो धर्मवत् ॥ ४५ ॥ वुजादयश्चरणेभ्यो वक्ष्यन्ते । चरणाद्धर्माम्नाययोरिति तु तत्र वार्तिकम् । तदप्यनेनातिदेशसूत्रेण ज्ञापितम् । यतः प्रकृते धर्मे यः प्रत्ययो वक्ष्यते ततः समूहेऽपि स्थादित्यतिदेशार्थमिदं सूत्रम् । कठानां सङ्घः काठकम् । कालापकम् । गोत्रचरणाद् वुन् छान्दोग्यम् । औक्थिक्यम् । छन्दोगौक्थिति ज्यः । आथर्वणम् । आथर्वणिकस्येकलोपश्चेत्यण् ।
__ अचित्तहस्तिधेनोष्ठक् ॥ ४६ ॥ साक्तुकम् । आपूपिकादावपि परत्वादवं बाधित्वाऽयं ठगेव हास्तिकम् । धैनुकम् । तदन्तविधेापितत्वागौधेनुकम् । जङ्गलधेनुवलजान्तस्येत्युभयपदवृद्धिविकल्पः । अनबित्युक्तं तेन आधेनवमित्यत्र उत्साद्यमेव ।
केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४७ ॥
आभ्यामेतौ क्रमाद्वा स्तः पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् ।
पाशादिभ्यो यः ॥४८॥ पाश्या । तृण्या। इह पोतगलग्रहणं सङ्घातविगृहीतार्थमिति गोबर्धनः। युक्तश्चैतत् । ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथगित्यमरकोशात् । पाश । तृणधूम । वेत्ति । अहार । पोटगल पिटक शकट हल नट वन ।
खलगोरथात् ॥४९॥ एभ्यो यः स्यात् । स्वल्या । गव्या । रथ्या ।
.
.