________________
४ अध्याये १ पादे ४ आह्निकम् ।
८७
वृतिः । वावदूकशब्दोऽत्र पठ्यते । वदेर्यङन्तादत एव निपातनादुकप्रत्यय इति माधवः । उलूकादयश्चेत्युणादिसूत्रेणेत्यन्ये । वामरथस्य करावादिवत्स्वरवर्जितमिति पठ्यते । अस्यार्थः । रायप्रत्ययान्तस्य वामरथस्य यञन्तकरावादेरिव कार्य स्यादायुदात्तं विनेति । बहुषु वामरथाः । स्त्री वामरथी वामरथ्यायनी च । युवा वामरथ्यायनः । वामरथाश्छात्राः वामरथानि सङ्काङ्कलक्षणानि । इह क्रमेण यमत्रोवेति लुक् । यञश्च प्राचां ष्फ तद्धित इति ङीपूष्फौ । यञिञोश्चेति फक् । करावादिभ्यो गोत्रे । सङ्घाङ्कलक्षणेष्वित्यराचेत्येतानि का
रायतिदिश्यन्ते । सम्राजः क्षत्रिय इति पठ्यते । सम्राजो ऽपत्यं साम्राज्यो भवति क्षत्रियश्चेत् । साम्राजोऽन्यः । सेनान्तलक्षणकारिभ्यश्च ॥ १५४ ॥
एभ्यो रायः स्यात् । हारिषेरायः । एति संज्ञायामगादिति षत्वस्यासिद्धत्वात्सनान्तोऽयम् । लाक्षरायः । साधु कुर्वन्तीति कारिणः शिल्पिनः । तेभ्यो यथा । तान्तुवायः । कौम्भकार्यः । प्राचां मतेनापि त्यः । उदीचां तु परत्वात्फिञ् । परेण फिना बाधात् । ननु पूर्वसूत्रे एव वाग्रहणात्सिद्धे किमनेन सूत्रेण । मैवम् । जातसेनोग्रसेनादिभ्यो रायेन मुक्त ऋष्यन्धकेत्यराप्रसङ्गात् । सिद्धान्तेत्यनेने भवति । तक्ष्णोऽण उपसंख्यानम् । ताक्ष्णः । पक्षे ताक्षरायः ।
तिकादिभ्यः फिञ् ॥ १५५ ॥
एभ्यः फिस्यादपत्ये । तैकायनिः । तिक आस्कन्दने । तिनोतीति तिकः । इगुपधात्कः । किं तवास्तीत्याचष्टे कितवः ।