________________
८६
शब्दकौस्तुभे । वाण्णित्वस्य फलं नास्ति । ननु फाण्टाहता भार्या यस्य सः फाण्टाहृताभार्य इत्यत्र वृद्धिनिमित्तस्य चेति पुंवद्भावप्रतिषेधार्थ णित्वं स्यादिति चेन्न । गोत्रस्त्रियाः कुत्सने ण चेति सूत्रे वार्तिककृतैवोक्तोत्तरत्वात् । तत्र हि गार्गाभार्य इत्यत्र पुंवद्भाववारणार्थ णित्वमित्याशक्य स्त्रियां युवसंज्ञापर्युदासाद् गोत्रत्वेन प्रत्यय एव नास्तीति सिद्धान्तितम् । तदुक्तं गोत्राचून्य स्त्रियामिति वचनादप्रयोजनमिति । अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति तत्रैव वार्तिककृता मतान्तरं दर्शितम् । तस्यायं भावः । गार्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम् । न हि सा गर्गस्यापत्यम् । नापि पौत्रप्रभृति । येन गोत्रं स्यात् । तथाचैको गोत्रे गोत्राथूनीति नियमद्वयस्याप्रवृत्तौ प्रत्ययमाला दुर्वारा । तत्र गार्गाभाये फाण्टाहृताभार्ये च णित्वफलं सुलभमिति इदं तु मतं सि. द्धान्तेत्युक्तम् । तद्बीजं तु मातवंशं प्रत्यपि अपतनहेतुतया अपत्यत्वमस्ति । पौत्रप्रभृतीति च व्यवहितापत्यपरम् । अनुवाद्यकोटिप्रविष्टस्य पुंस्त्वस्याविवक्षित्वात् । तस्मादेक एव प्रत्यय इति ।
कुर्वादिभ्यो रायः ॥ १५३ ॥ एभ्यो रायः स्यात् । कौरव्याः ब्राह्मणाः । यत्तु कुरुनादिभ्यो राय इति वक्ष्यते तत्र क्षत्रियादित्यधिकृतम् । तद्राजत्वाल्लु क् । कुरघः क्षत्रियाः । इह गणे रथकारशब्दः पठ्यते । स जातिविशेषपरः । माहिष्येण कररायां तु रथकारः प्रजायते इति स्मृतेः । कारित्वेतूत्तरसूत्रेणैव सिद्धो रायः । कोशिनीशब्दः पठ्यते। तत्र स्त्रीलिङ्गनिर्देशसामर्थ्यात्पुंवद्भावो नेति वृत्तिकारः। पुलिङ्गे वनभिधानान भविष्यतीति भाव इति हरदचः । वेनाछन्दसीति पठ्यते । भाषायां तु वैन्यो राजेति प्रामादिकमिति