________________
४ अध्याये १ पाद ४ आह्निकम् । पत्यं यामुन्दायनीयः । यामुन्दायनिकः । कुत्सने किम् । यामु. न्दायनिः । फिसन्तादौत्सर्गिकस्याणो रायक्षत्रियेति लुक् । सौवीरोश्वित्येव । यामुन्दायनिः । अत्र वृत्तिकाराः । यमुन्दश्व सुयामा च वार्ष्यायणिफिलः स्मृता इति पर्यजीगणत् । अत्र वा
ायणीति शब्दरूपापेक्षया नपुंसकनिर्देशः। फित्र इति । फित्रन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिबन्ताश्छठको प्रकृत. यः स्मृता इत्यर्थः । सुयामशब्दास्तकादिः । सुयानोऽपत्यं सौयामायनिः । तस्यापत्यं सौयामायनीयः । सौयामायनिकः । वृषस्यापत्यं फिञ् । वार्ष्यायणिः । तिकादित्वात्फि । दगु. कोसलकर्मारछागषाणां युद् चादिष्टस्येत्यायन्नादेशे कृते युट् । तस्यापत्यं वार्ष्यायणीयः । वार्ष्यायणिकः । इदं च परिगणनं भाष्यविरुद्धम् । यूनि लुगित्यत्र तैकायनीयशन्दे च्छस्य भाष्ये उदाहरणात् । अत एव तत्र वृत्तिकारोऽपि तथैवाह । इह तु मतान्तरमुपन्यस्तवानित्यवधेयम् ।
फाण्टाहृतिमिमताभ्यां णफिजौ ॥१५२ ॥ सौवीरेंग्वित्येव । कुत्सन इति निवृत्तम् । आभ्या क्रमादेतो स्तः । फाण्टाहृतः। मैमतायनिः । सौवीरेषु किम् । फाण्टाहृतायनः । मैमतायनः । फाण्टाहतेरिअन्तत्वान्मिमतस्य नडादित्वात्फछ । यद्यपीह सूत्रे यथासंख्यं नास्तीति सूत्रकृतोऽभिमतं णस्य णिकरणाज्जापकात् । वृत्तिकारोऽप्येवम् । तथापि भाष्यवार्तिकयोर्यथासंख्यमेव स्थितम् । फाण्टाहतेः प्रत्ययस्य णित्करणानर्यक्यं वृद्धत्वात् प्रातिपदिकस्य । पुंवद्भावप्रतिषधार्थ तु । उक्तंवेति हि वार्तिककारः। अस्यार्थः । णस्य णित्वं माऽस्तु । स हि यथासंख्यन्यायात् फाण्टाहृतेरेव विधीयते । तन्ततया वृद्ध