________________
शब्दकौस्तुभे ।
गोत्र स्त्रियाः कुत्सने ण च ॥ १४९ ॥
गोत्रं या स्त्री तदभिधायिनः शब्दाण्णठकौ स्तः । सामर्थ्याद्यून्यपत्ये कुत्सार्या पितुरसंविज्ञाने मात्रा व्यपदेशात् कुत्सा | गाय अपत्यं गार्गो गार्गिको वा जाल्मः । पुंवद्भावाद् गार्ग्यशब्दाण्णठकोः कृतयोः यस्येति च आपत्यस्य च तद्धिते इत्यल्लोपयलोपौ । यद्यपी प्रकृतेर्वृद्धत्वाण्णस्य णित्वं नोपयुज्यते । तथापि ग्लुचुकायन्या अपत्यं ग्लौचुकायन इत्यत्र दृध्यर्थं तsोध्यम् । गोत्रेति किम् । कारिकेयः । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । इह केनचिदोषेणौपगवस्य निन्दितत्वात्तदपत्येऽपि कुत्सा बोध्या । कुत्सने किम् । गार्गेयः । मातामहादेललयतः प्रयोगोऽयमिति नास्ति कुत्सा | स्त्रीभ्यो
।
८४
ढगिति ढक् ।
वृद्धाद ठक् सौवीरेषु बहुलम् ॥ १५० ॥
कुत्सन इत्येव । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक् स्यात् कुत्सायाम् । सुवीरदेशोद्भवाः सौवीराः । भागवित्तेर्भागवित्तिकः । पक्षे फक् । भागवित्तायनः । तृणविन्दोरौत्सर्गिकोsणू । ततष्ठक् । पक्षे इञ् । तार्णविन्दविकः । तार्णविन्दविः । अकशापः शुभ्रादिः । आकशापेगः । तस्यापत्यमाकशा पेयि कः । आकशापेयिः । अत्र वृत्तिकाराः । भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः । तृतीयश्चाकशापेयो गोत्राडू ढक् बहुलं तत इति त्रीनेव पर्यजीगणत् ।
फेश्छच ॥ १५१ ॥
वृद्धात्फिञन्तात् सौवीरगोत्रादपत्ये छठकौ स्तः कुत्सायाम् । यमुन्दस्यापत्यं तिकादिभ्यः फिष् यामुन्दायनिः । तस्या