________________
४ अध्याये १ पादे ४ आह्निकम् ।
स्वसुश्छः ।। १४५॥ स्वस्त्रीयः।
भ्रातुर्व्यच्च ॥ १४६॥ चाच्छः । अणोऽपवादः । भ्रातृव्यः । भ्रात्रीयः ।
व्यन्सपत्ने ॥ १४७॥ सपनशब्दः शत्रुपर्यायः । अव्युत्पन्नमातिपदिकम् । यद्वा । सपत्रीशब्दादिवार्येऽकारो निपात्यते । सपनीव सपनः । अत एवं येनः सपना अयते भवन्त्वित्यत्र सपना इत्यवग्रहः पठ्यते । कथं तर्हि मध्योदात्ततेति चेत् इवार्थेऽल् भविष्यति । लित्स्वराचेष्टसिद्धिः । प्रकृतमनुसरामः । भ्रातुर्व्यन्स्यादपत्येऽर्थे प्रकृतिप्रत्य. यसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । कथं तर्हि । पाप्मना भ्रातृव्येणेति । न ह्यत्रावयवार्थोऽस्तीति चेत् । अत्र भा. ष्यम् । भ्रातृव्य इव भ्रातृव्य इति । वृत्तिकारस्तु इहापत्यग्रहणं न सम्बध्यते । अनर्थकावेव प्रकृतिप्रत्ययौ । समुदायार्थः पर सपन इत्याह ।
रेवत्यादिभ्यष्ठक् ॥१४८॥ रैवतिकः । रेवतीशब्दो डीबन्तः । अश्वमणिद्वारोपपदात्पालयतेः कर्मरायणि डीप । एषु चतुषु ढक् प्राप्तः । वञ्चू प्रलम्भने । अस्माद्वकोपपदात् कर्तर्युपमान इति णिनिः । अस्मादण् प्रा. तः । कवर्णदण्डोपपदाद् ग्रहः कर्मरायण् । कुक्कुटस्येवाक्षिणी अस्य कुक्कुटाक्षः । एविञ् प्राप्तः। रेवती । अश्वपाली । मणिपा. ली । द्वारपाली । कवची । वृकग्राह । वर्णग्राह । दण्डग्राह । कुक्कुटाक्ष ।