________________
८२
शब्दकौस्तुभे ।
वार्तिकम् । राझेोऽपत्ये जातिग्रहणमिति । प्रकृतिसमुदायेन जातिश्चेद्वाच्येत्यर्थः प्रत्ययस्त्वपत्य एव । ये चाभावकर्मणोरिति प्रकृतिभावः । जातिग्रहणं किम् । वैश्याशुद्रयोरुत्पन्नो राजन एव । अन्निति प्रकृतिभावः ।
क्षताद घः ॥ १४० ॥
क्षत्रियः । जातावित्येव । क्षात्रिरन्यः । प्रत्ययविधौ सर्वत्र घ इति स्वरूपस्य ग्रहणं न तु तरप्तमपोः । आयनादिसूत्रेण घस्येयादेशविधानाज्ज्ञापकात् । न चादेशोऽपि तयोरेवेति वा - च्यम् । प्रत्ययादेरिति विशेषणात् । ननु किमिदभ्यामिति चकारस्य तौ स्ताम् । तयोश्श्रेय् अस्तु । मैवम् । एवं हि । किमिदंभ्यां व इयित्येव ब्रूयात् । न च घन्धचावियो ऽवकाशः । तत्रापि ङमुड्वत् संज्ञाया एव सानुबन्धतापत्तेः ।
कुलात् खः ॥ १४१ ॥
कुलीनः । तदन्तविधिरिष्यते । उत्तरसूत्रे पूर्वपदादिति लिङ्गात् ।
अपूर्वपदादन्यतरस्यां यड्ढक्ञौ ॥ १४२ ॥
कुलादित्येव । पक्षे रषः । कुल्यः । कौलेयकः । कुलीनः । पदग्रहणं किम् | बहुकुल्यः । बाहुकुलेयकः । बहुकुलीनः । 1 महाकुलादञ्खञौ ॥१४३॥
अन्यतरस्यामित्यनुवर्त्तते । पक्षे खः । माहाकुलः । मांहाकुलीनः । महाकुलीनः ।
दुष्कुलाडूढक् ॥ १४४ ॥
पूर्ववत्पक्षे खः । दौष्कुलेयः । दुष्कुलीनः ॥