________________
४ अध्याये १ पादे ४ आह्निकम् । ८१
मातृष्वसुश्च ॥ १३६ ॥ पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ।
चतुष्पादभ्यो ढञ् ॥ १३७ ॥ एभ्योऽपत्ये ढञ् । एभ्योऽपत्ये ढमस्यात् । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाद्विशेषे । एवं शितिबाहुशब्दोऽपि। शैतिवाहयः । जम्बुः सृगालः । जाम्बेयः । जम्बूशब्दात् स्त्रीभ्यो ढक् प्राप्तः परत्वाड्ढवा बाध्यत इति ऋष्यन्धकेति सूत्रे भाष्यम् । तत्रैव तच्चिन्त्यमिति कैयटः । तस्यायं भावः । अन्दृहन्भू इत्यादिना निपातनाज्जम्बूशब्द ऊदन्तः । न त्वसौ स्त्रीप्रत्य. यान्तः । येन ढक् प्राप्नुयात् । न चाप्राणिजातेरित्यू सुलभः प्राणिजातित्वात् । अकुत इति तु न । दीर्घान्तत्वात् । इस्त्रा न्तत्वेऽपि मनुष्यजातित्वाभावाचेति ।
गृष्ट्यादिभ्यश्च ॥ १३८ ॥ एभ्यो ढस्यादण्ढकोरपवादः । गार्टेयः । गृष्टि। हृष्टि । हलि। वलि । विशि । कुद्रि । अजवस्ति । मित्रयु । इहान्त्ययोयोषि. त्वादण् प्राप्तः । अन्येभ्यस्तु इतश्चानिब इति ढक् प्राप्तः । गृष्टिः सकृत्प्रसूता गौरिति पूर्वसूत्रेणैव सिद्धमिति चेत् । अत्राहुः । कोशे गारिति मायोवादः । सकृत्प्रसूता सर्वापि पृष्टिः । अतश्चतुष्पाच्छन्दत्वाभावादयमारम्भ इति । वस्तुतस्तु गृष्टिभन्दः शु. भ्रादिः। तथाचान्तोदात्तं ढगन्तं प्रयुज्यते। सङ्गार्टेयो वृषभो गोभिरानडिति । अतः पाक्षिकाद्युदात्तार्थमिह सूत्रे गृष्टिशब्दग्रहणम् ।
राजश्वशुराद्यत् ॥ १३९॥ यथाक्रममणिोरपवादः । राजन्यः । श्वशुर्यः । अत्र ।
शब्द. तृतीय. 6.