________________
८८
शब्दकौस्तुभे।
आख्यानण्यन्तात् पचायच् । पृषोदरादित्वान्मलोपः । संपूर्णजानातेरातश्वोपसर्गे इति कः । स्त्रियां टाप् । संज्ञा । बाले बदा शिरवा यस्य स बालशिरवः । द्वाविमावित्येके । बलतेरार्यन्तात्पचायच् । बालः । तस्य बालायनिः । शिरवाशब्देन तद्वान् लक्ष्यते । शैखायनिः । उरसा शेते उरशः । अन्येभ्योऽपीति डः पृषोदरादित्वात्सलोपः । शट कुत्सायां पचा. घन् । ततो गादित्वाद्यञ् । शाट्यः । ततो यूनि फिन् । सिन्धुशब्दायज्मगधेत्यण् । सैन्धवः । अपियूनि फिञ् । यममुनत्तीति यमुन्दः । शकन्ध्वादिः । प्रशस्तं रूपमस्या इति रूप्यः । रूपादाहतप्रशंसयोर्यप् । ग्रामे भवो ग्राम्यः । नील वर्णे । इगुपधात्कः । नीलः । अम रोगे । औणादिक इब: अमित्रः । गौकक्ष्यो गर्गादियजन्तः । कृग्रोरुच । कुरुः । देवस्येव रथोऽस्य देवरथः । तितलिनोऽपत्यम् । औत्सर्गिकोऽण् नस्तद्धिते इति टिलोपः । तैतलः । उरशशब्दो व्युत्पादितः । तस्माजनपदशब्दात् क्षत्रियादित्यम् । औरशः ।
कुरुनादिभ्यो ण्यः ॥ १५६ ॥ कौरव्यः । क्षत्रिय एवेह गृह्यते । औरशेन साहचर्यात् । यस्तु कुर्वादिभ्यो राये ब्राह्मणः कौरव्यस्तत इव । अत एव रायक्षत्रियाःतिसूत्रे कौरव्यः पिता पुत्रश्चेति सकलवृत्तिकारैरुदाहृतम् । भूरि अस्यास्तीति भूरिकः । ब्रीह्यादिः । पक्षे कपिलकादित्वाल्लत्वम् । भूलिकः । ताभ्यामत इब् । भौरिकिः । भोलिकिः । चुप मन्दायां गतौ । रायन्ताच्छतरि चोपयन् । तस्यापत्यं चौपयतः । विट परप्रेष्ये । प्राग्वत् वैटाटायतः । शीक सेचने । शैकयतः ।