________________
४ अध्याये १ पादे ४ आह्निकम् ।
क्षितमाचक्षाणः क्षितयन् तस्यापत्यं क्षेतयतः । ध्वजवतोऽपत्यं ध्वाजवतः । द्वावित्यन्ये । ध्वज गतौ । रायन्तात्पचाद्यच् । वनोतेः क्त वतः । चदि आल्हादे । ततो रमम् । चन्द्रमाः। यद्वा स्फायितश्चीति रक् चन्द्रः । चंद्र इति मीयते चन्द्रमाः चन्द्र मो डिच्चेत्यसिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । चन्द्रमा अप्स्वन्तरेत्यादौ मध्योदात्तः पठ्यते । तस्यापत्यं चान्द्र. मसायनिर्बुधः । शोभते ऽसौ शुभः । इगुपधात्कः । गमेर्गः । गङ्गा । वृब एरायः । वरेण्यः । सर्वधातुभ्यो मनिन् । यानं याम । शोभनं यामास्य सुयामा । अरहो नाम जनपदः तवो जनपदशब्दादित्यञ् । आरहः । वह्यं करणम् । वह्यमिव वह्यका । निपातनादित्वाभावः । रवलाय हिता. खल्या । खलयवेति यत् । वृषु सेचने । इगुपधात्कः । वृषः । लोमानि कायति लोमका । उदकमिच्छत्यात्मनः उदन्या । यज्ञयोगाद्य. ज्ञा । एते तिकादयः ।
कौसल्यकार्यािभ्यां च ॥ १५७ ॥ कोसलकारशब्दाभ्यां फिज्स्यात् तत्सन्नियोगेन यकारवागमः । यदि तु वृद्धकोसलेतिनङन्तात् कोसलशब्दात्कारि. लक्षणण्यन्तात् कर्मारशब्दाचायं विधिः स्यात्तदा यून्येव प्रसज्येत । अतो मूलप्रकृतेरेवेष्यते । आह च फिप्रकरणे दगुकोसल. कारछागवृषाणां युद् चादिष्टस्येति । पूर्वान्तकरणे तु दागव्याय. निरित्यत्र ओर्गुणो न स्यात् । आदिष्टस्य कृतायन्नादेशस्येत्यर्थः । अन्यथा प्रतिपदोक्ते युटि कृतेऽनादित्वादादेशो न स्यात् । दागव्यायनिः । कौसल्यायनिः। कार्मार्यायणिः। छाग्या. यनिः । वार्णायणिः । अथ कथं कौसल्यापतिरिति भट्टिः नहि