________________
शब्द कौस्तुभे ।
कर्मन्दकृशाश्वादिनिः ॥ २५४ ॥
आभ्यां प्रोक्ते इनिः स्यात् । कर्मन्दिनो भिक्षवः । कृशाविनो नटाः । भिक्षुनटसूत्रयोरित्येव । कार्मन्दम् । कार्शाश्वम् । तेनैकदिक् ।। २५५ ॥
१८८
सुदान्नादिणा एकदिक | सौदामनी ।
तसिश्च ॥ २५६ ॥
पीलुमूलतः ।
उरसो यच्च ॥ २५७ ॥
चात्तसिः । अणो ऽपवादः । उरसो एकदिक् उरस्यः । उरस्तः ।
उपज्ञाते ॥ २५८ ॥
तेनेत्येव । विनोपदेशं ज्ञातमुपज्ञातम् । पाणिनिनोपज्ञातं
पाणिनीयम् ।
कृते ग्रन्थे ॥ २५९ ॥
तेनेत्येव । वररुचिना कृतो वाररुचो ग्रन्थः । संज्ञायाम् ॥ २६० ॥
तृतीयान्तात् कृतेऽर्थे प्रत्ययाः स्युः संज्ञायाम् । अग्रन्थार्यमिदम् । मक्षिकाभिः कृतं माक्षिकम् । गार्हुतम् । पैचिकम् । मधुनः संज्ञा एताः ।
कुलालादिभ्यो वुञ् ॥ २६१ ॥
तेन कृते संज्ञायामित्यनुवर्त्तते । कुलाळेन कृतं कौलालकम् । वारुडकम् |