________________
४ अध्याये ३ पादे १. आह्निकम् ।
क्षुद्राभ्रमरवटरपादपादञ् ॥ २६२ ॥ तेन कृते संज्ञायामित्यनुवर्त्तते । क्षुद्राभिः कृतं क्षौद्रम् | भ्रामरम् | वाटरम् | पादपशब्दाच्छे प्राप्ते अन्येभ्योऽणि अविधीयते । केचित्तु पादपशब्दस्थाने पदपशब्दं पठन्ति तन्मतेऽण एवायमपवादः ।
1
इति श्रीशब्द कौस्तुभे चतुर्थस्य तृतीयपादे प्रथममाह्निकम् । तस्येदम् ॥ २६३ ॥
१८९
अणादयः पञ्च महोत्सर्गाः घादयश्च षष्ठयन्तात्संवन्धिनि स्युः । उपगोरिदमौपगवम् । राष्ट्रियमित्यादि । अनन्तरादिध्वनभिधानान्न | कहेस्तुराणि च । संवादुः स्वं सांवहित्रम् । तुरिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिकप्रक्रियावाक्ये पूर्वमिट् । ततो निमित्ताभावान्न दत्वा - दि । सिद्ध एवात्राणू इडर्थमुपसंख्यानम् । अग्नीधः शरणे रण् भं च । अग्निमिन्धे इत्यग्नीत् किपू । ऋत्विग्विशेषोऽयम् । त्वमग्निहतीयत इत्यत्र तु छान्दसं ह्रस्वत्वम् । शरणं गृहं स्थानं तत्राग्नीधम् । तास्थ्यात् मञ्चाः क्रोशन्ति इति वदृत्विज प्रयोगः कल्पसूत्रकाराणम् । प्रत्याश्रावयेदाशीधमिति । ततः शरणे छः आग्नीधीयं धिष्ण्यं परीत्येति रञो वित्वमायुदात्तार्थम् । तथ च प्रयुज्यते । पिवाग्रीघ्रातव भागस्य तृणुहीति कश्चित् । तन्न । रण् भं चेति सांप्रदायिकणित्वपाठविरोधात् । पाश्चमिकभाष्यविरोधाच । आग्नीध्रसाधारणादञितिवार्त्तिके हि आग्नीधमिति भाष्ये उदाहृतम् । अश्रू प्रयुक्त आयुदाच इति हि तस्याशयः । रञिति पाठे तु तब सङ्गछेतेति दिकू । समिघामाघाने पेण्यण् । सामिवेन्यो