________________
शब्दकौस्तुभे
भाष्यात् । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्विति कोशाच्च । तेनैव सिद्धमेकपदेति रूपम् । सत्यम् । ङीपू निवृत्तये हलन्तप्रयोगनिवृत्तये च सूत्रारम्भः ॥ ८ ॥
न षट्स्वस्रादिभ्यः ॥ ९॥
ܕ
1
स्त्रियां यद्विहितं तदेभ्यो न स्यात् । पञ्च स्त्रियः । इह नलोपे कृते प्राप्तष्टाप् ततः पूर्व प्राप्तो ङीपू चेत्युभयं निषिध्यते । न च नलोपस्यासिद्धत्वादेव न टाबिति वाच्यम् । नलोपः सुप्स्वरादिष्वेवासिद्ध इति नियमात् । न च चापः पकारेण सुप्र त्याहारमाश्रित्य टाब्विधेरपि सुब्बिधित्वं सुवचम् | बहुचर्मिकादौ प्रत्ययस्थादितीत्वस्याप्राप्तिप्रसङ्गात् । इत्वं ह्यापि विधीयमानं सुपि विधिः । तस्मिन् कर्त्तव्ये राजभ्यामित्यादौ सुपि चेति दीर्घ इव नलोपस्यासिद्धत्वं स्यात् । आह च ।
षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् । प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्वे तस्मान्नोभाविति ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्वादय उदाहृताः ॥
भागवृत्तिकारस्तु नप्तृशब्दमपि स्वस्त्रादिषु पठित्वा नप्ता कुमारीत्युदाजहार । अमरस्तु नष्त्री पौत्री सुतात्मजेति ङीपमुदाहरतन मेने । तिसृचतस्रो रिह पाठः सन्निपातपरिभाषाया अनित्यत्वं ज्ञापयति । तेन यादि सिद्धम् ॥ ९ ॥
मनः ॥ १० ॥
मन्नन्तान ङीप् । सीमा । अतिमहिमा ॥ १० ॥ अनो बहुव्रीहेः ॥ ११ ॥ अनन्तार बहुवीहेर्न • ङीप् । सुपर्वा । सुशर्मा ॥ ११ ॥