________________
शब्दकौस्तुभे। व्रतं शास्त्रितो नियम इति वृत्तिः । शास्त्रेण विहितः शा. स्वितः । प्रातिपदिकाद्धात्वर्थे इति णिजन्तात्कर्मणि क्तः । व्रतंचेह समुदायोपाधिः । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ।
संस्कृतं भक्षाः ॥ १६॥ सप्तम्यन्तात्संस्कृतेऽण् स्यात् यत्संस्कृतं भक्षाश्चेत्ते । भ्राष्ट्र संस्कृता भ्राष्ट्राः ।
शूलोखाद्यत् ॥ १७ ॥ पूर्वेण प्राप्तस्याणोपवादः ॥ शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तत्र संस्कृतं उख्यम् । कथमुख्योग्निः नह्यसौ भक्ष इति चेत् । सत्यम् । भवार्थे दिगादित्वात् यदित्याहुः।
दधनष्ठक् ॥१८ ॥ दानि संस्कृतं दाधिकम् । संस्कारश्चेह लवणादिना । यस्तु संस्कृतार्थे प्राग्वहतेः स तृतीयान्तात् । तेन दध्ना संस्कृतोऽपि दाधिक इति विवेकः ।
उदश्वितोऽन्यतरस्याम् ॥ १९॥ ठक् स्यात् पक्षेऽण् ॥ इमुसुक्त्तान्तात् कः । औदश्वित्कः । औदश्वितः।
क्षीराड्ढञ् ॥ २० ॥ अत्र संस्कृतमित्येव संबध्यते न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षरेयीति । टिड्ढाणनिति डीप् ॥
सास्मिन् पौर्णमासीति ॥ २१ ॥ सेतिप्रथमासमर्थात्तदनिष्ठसत्ताधिकरणे प्रत्ययः स्याद्यः