________________
४ अध्याये २ पादे १ आह्निकम् । १०५ रभूते चर्मणि वाच्ये प्राणिरजतादिभ्योऽञ् । द्वीपिनष्टिलोपः वदन्तात्प्रकृतसूत्रेण पुनरञ् । द्वैपा रथः । वैयाघ्रः ।
__ कौमारापूर्ववचने ॥ १३ ॥ कुमार्या अण् निपात्यते अपूर्वतायां द्योत्यायाम् । कौ. मारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादुभयत्रापि प्रत्य. यः। अपूर्वत्वं तु पाणिग्रहणविषयकं तदुभयत्र स्त्रिया एवेत्यादि सर्व निपातनाल्लभ्यते। अन्येनापरिणीता कुमारी परिणीतवान् कौमारः पतिः। द्वितीयासमर्थादुपयन्तरि प्रत्ययः । कुमारी या पति लब्धवती सापि भवत्येव । सूत्रारम्भे कृतेऽपि तस्य दुर्वारत्वात् । एवं तावत्कौमारः पतिरिति सिद्धम् । स्त्रियां तु पुंयोगलक्षणो ङीष् प्रत्यासत्या च यत्प्रयुक्तोऽस्य कौमारव्यपदेशः सैव कुमारी न तु स्यन्तरम् । एतच्च सूत्रारम्भेऽप्यावश्यकम् । पुंयोगडीषा प्रयोगातिप्रसक्तेस्तुल्यत्वादिति दिक् ।
तत्रोदधृतममत्रभ्यः ॥ १४ ॥ सप्तम्यन्तात्पात्रवाचिन उद्धृतमित्यर्थेऽण् स्यात् । शरावे उद्धृत ओदनः शारावः । माल्लिकः । कार्परः। शरावादावुद्धृत्य निहित इत्यर्थः । सूत्रे युद्धरतिरुद्धरणपूर्वके निधाने वर्त्तते । अत एव सप्तमीसमर्थविभक्तिः सङ्गच्छते । भुक्तोच्छिष्ट इत्यर्थ इति वृत्तिकाराः । अवशिष्ट इति तदर्थः । तथाच कल्पसूत्रेषु व्यवहारः उच्छिनष्टि न सर्व जुहोतीति । अत्रैवोद्धरण. शब्दोपि प्रसिद्धः बाहुलकात्कणि भूते ल्युत् । सास्मिन्पौण. मासीत्यतः प्राक् तत्रेत्यनुवर्तते । तेन सप्तम्यन्तादेव प्रत्ययः ।
स्थाण्डिलाच्छयितरि व्रते ॥ १५ ॥