________________
शब्दकौस्तुभे। वा स्यात् । गृहस्य पतिः । गृहपतिः । गृहपनी । अनुपसर्जनस्येति न पत्युर्विशेषणं किंतु तदन्तस्येत्युक्तं तेन हदः पतिर्यस्याः सा दृढपत्रीति सिद्धम् । सपूर्वस्य किम् । गवां पतिः स्त्री । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम् । तथा च तैत्तिरीये कीवेऽपि प्रयुज्यते । अन्ने साम्राज्यानामधिपति तन्मावत्विति ।
नित्यं सपत्न्यादिषु ॥ ३५ ॥ पूर्वेण विकल्पे प्राप्ते आरम्भसामर्थ्यान्नित्यमिति लभ्यत एव । स्पष्टार्थ तु नित्यग्रहणम् । समानादिग्विति वक्तव्ये सपल्यादिष्विति वचनं सभावार्थम् । यत्तु कश्चिदाह । समुदायोचारणसामर्थ्यात् सपत्नीभार्य इत्यत्र पुंवद्भावो नेति । तन्न । सभावार्थतया सामर्थ्याभावात् । हे सपत्नि इत्यादौ संबुदिइस्वादिवाधापत्तेश्च । समान । एक । वीर । पिण्ड । पुत्र । भ्रात् । इह दासश्छन्दसीति पठ्यते । दासपत्नीरहिगोपाः । लोके तु रूपद्वयम् । एवञ्च नित्यं छन्दसीत्यादीनामिवास्यापि फलं चिन्त्यम् ॥
पूतक्रतोरै च ॥ ३६॥ अस्यैकारादेशः स्यान्डीप् च । न च ऐकारः प्रत्यय इति भ्रमितव्यम् । उत्तरसूत्रे उदात्त इति विशेषणस्य वैयर्थ्यापत्तेः । इयं त्रिसूत्री डीविशिष्टा पुंयोगादित्यत्रानुवर्णं व्याख्येया । इह पाठो हि डीबर्थः । अन्यथा ङीष् स्यात् । पूतक्रतोः स्त्री पूतऋतायी। यया तु क्रतवः पूताः पूतक्रतुरेव सा।
वृषाकप्यमिकुसितकुसिदानामुदात्तः ॥ ३७ ॥ एषामुदात्त ऐ आदेशः स्यान्डीप् च । वृषाकपिशब्दो ल