________________
४ अध्याये १ पादे २ भाह्निकम् ।
२५
गर्भिणी | पतिबजी जीषद्धर्तृका । इह प्रकृतिभागौ निपात्येते अर्थविशेषलाभार्थम् । अलाक्षणिकयोर्मतुब्वत्वयोः सिद्ध्यर्थश्व निपातनम् । उक्तं च ।
अन्तर्वत्पतिवतोर्नुक् मतुम्वत्वे निपातनात् । गर्भिण्यां जीववत्याश्च वा च छन्दसि तुग्विधिः ॥ अयमर्थः । अन्तरस्त्यस्यां गर्भ इत्यत्रान्तः शब्दस्याधिकरणप्रधानतया अस्तिसामानाधिकरण्याभावादप्राप्तो मतुब्गार्भिoयां वाच्यायां निपात्यते । वैत्वं तु मादुपधाया इत्येव सिद्धम् । अत एव प्रत्युदाहरणे वाक्यमेव भवति । अन्तरस्यां शालायां घट इति । पतिवत्नीत्यत्र तु मतुप्सिद्धः । वत्वमात्रं निपात्यते । जीवतीति जीवः पतिर्यस्यास्तस्याम् । प्रत्युदाहरणं तु पतिमती पृथिवीति । नुक्तूभयत्र विधीयते । स च छन्दसि वा वक्तव्यः । सान्तर्ववी देवानुपैत् । अन्तर्वतीति शारवान्तरम् । तथा पतिबनी तरुणवत्सा | पतिवती तरुणवत्सा ।
पत्युर्नो यज्ञसंयोगे ॥ ३३॥
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन संयोगे । यज्ञफलमतियोगिकमाधिपत्यं चेत् पतिशब्दो ब्रवीतीत्यर्थः । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोकीत्यर्थः । दम्पत्योः सहाधिकारस्य शास्त्रसिद्धत्वात् । कथं तर्हि वृषलपत्नीति । वृषलः पतिर्यस्या इति विग्रहे विभाषा सपूर्वस्येति सिद्धम् । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । उपचाराद्भविष्यति पत्नीव पत्नीति । आचारकिवन्तात् कर्त्तरि किव्वा । अस्मिथ पक्षे पत्रियो पत्त्रिय इति इयङ् भवतीति विशेषः ।
विभाषा सपूर्वस्य ॥ ३४ ॥ पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्य प्रातिपदिकस्य नो