________________
शब्दकौस्तुभे
रिवं. बंधुरिति । मत्वर्षे ईप्रत्यय इति गृहाण । एतच्च छन्दसीवनिपौ च वक्तन्यानित्यच भाष्ये स्पष्टम् । भाषायामसंज्ञायां तु केवलेत्यादि । मामकग्रहणं नियमार्थम् । अणन्तत्वादेव सिद्धेः । मामिका । मामकनरकयोपरुसंख्यानमितीत्वम् । भागशब्दात पुल्लिङ्गात् स्वार्थे धेयप्रत्ययः । स्वार्थिकाः कचिल्लिअवचनान्यतिवर्तन्ते इति गचः स्त्रियाममिति स्त्रियां ग्रहणेन ज्ञापितत्वात् स्त्रीत्वम् । भागधेया। अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः । पापा । अपरा । अत्र द्वितीयो वर्णो दन्तोष्ट्यो न पवर्य इति हरदत्तः । इदं तु सकलवैदिकसंप्रदायविरुद्धम् । बचानां द्वितीयाध्यायान्त्यवर्गे पवर्गपाठस्य सर्वसंमतत्वात् । ननं पूर्वेण सम्बध्य तदुत्तरं च किं त्वित्यध्याहृत्य कथश्चिद्धरदत्तभक्ताख्येयम् । आर्येण कृतेति प्राक् सुबुत्पत्तेः समासेऽकारान्तत्वम् । लोके टाप् । आ. यकृता । भिषज इयमित्याण आदिद्धरपवादोऽस्मादेव नि. पातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ।
रात्रेश्चाजसौ ॥ ३१ ॥ रात्रिशब्दात् डीप्स्यात् संज्ञाछन्दसोर्न तु जसि विषयीभूते । रात्री व्यख्यदायती । लोके त्वरात्री । रात्रिः । वहादिषु कृदिकारादक्तिन इति पाठाद्वा ङीष् । स्वरे विशेषः । राशदिभ्यां त्रिप इति त्रिबन्तत्वादायुदात्तो हि रात्रिशब्दः । ङीषि त्वन्तोदात्तः । अजसौ किम् । यास्ता रात्रयः । अनसादिविति वक्तव्यम् । रात्रिं रात्रि सहोषित्वा ।
अन्तर्वत्पतिवतोर्नुक ॥ ३२ ॥ एतयोर्नु स्यात् स्त्रियाम् । अमेति ङीप् । अन्तर्वत्नी