________________
४ अध्याये १ पादे २ आह्निकम् । २७ घावन्ते द्वयोश्च बहषो गुरुरिति मध्योदात्त उदात्तत्वं प्रयोजयति । अग्न्यादिषु त्रिषु तु स्थानिवद्भावात् सिद्धमिति प्राश्वः । एतेन कुसिदशब्दं मध्यदीर्घ पठन्तः परास्ताः । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अनायी । कुसितायी । कुसिदायी । पुंयोग इत्येव । वृषाकपिः स्त्री।
____ मनोरौ वा ॥ ३८ ॥ मनु शब्दस्यौकारादेशः स्यादुदात्तैकारादेशश्च वा ताभ्यां सनियोगशिष्टो डीप्च । औकारैकारयोरभावे तु डीबपि न सन्नियोगशिष्टानामिति न्यायात् । औकारश्चान्तरतम्यादनुदात्तः । मनुशन्दो वायुदात्तः । शृस्तृनिहीत्यादौ मनेरुप्रत्ययविधायके सूत्रे धान्ये निदित्यधिकारात् । तथा च त्रैरूप्यम् । मनोः स्त्री मनायी । मनावी । मनुरिति ।
वर्णादनुदात्तात्तोपधात्तो नः ॥ ३९ ॥ वर्णवाचिनोऽनुदात्तान्तात्तोपधाद्वा डीप्स्यात्तकारस्य नकारादेशश्च । एता। एनी । हरिता। हरिणी। श्येता श्येनी । रोहिता। रोहिणी । एते । आधुदात्ताः । वर्णानां तणतिनितान्तानामिति फिदसूत्रात् । तस्य तूदाहरणानि । एतः । शोणः । शितिः । पृ. शिनः । पृषत् । इति क्रमेण बोध्यानि । वर्णात् किम् । प्रकृता । प्रहता । गतिरनन्तर इत्याधुदात्तता । अनुदात्तात् किम् । श्वे. ता । अन्तोदात्तोऽयम् । घृतादीनां चेति फिदसूत्रात् । श्येतो वाजी जायते अग्रे हामिति प्रयोगाच्च। तोपधात् किम् । अन्यतो डीषु वक्ष्यति । अत इत्येव । शितिः स्त्री।पिशङ्गादुपसंख्यानम् । पिशङ्गी । पिशङ्का । लघावन्त इति मध्योदात्तत्वादिहोत्तरसूत्रेण