________________
२८
शब्दकौस्तुभे।
डीए प्राप्तः । असितपलितयोः प्रतिषेधो वक्तव्यः । असिता। पलिता । छन्दसि कमेके । असितपलितयोस्तकारस्य नकार बाधित्वा को भवति डीए चेत्यर्थः । असिक्यस्योषधे । पलि. कीरिद्युबतयो भवन्ति । छन्दसीति भाष्योक्तेलोंके गतो गणस्तूर्णमसिक्रिकानामित्यादिप्रयोगाः प्रामादिका इति प्राश्वः । वस्तुतस्तु छन्दस्यके इत्यन्वयाद्भाषायामपीति भाष्याभिप्रतम् । अन्यथा एकग्रहणवैयथ्यात् । न हि छन्दसि पलिक्नीरिघुवतय इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। एतेन वृद्धा पलिक्की। असिक्री स्यादवृद्धा या प्रेष्यान्तःपुरचारिणीत्यमरो व्याख्यातः । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । दैप् शोषने इति स्मरणात् । त्रीणि यस्यावदातानि विद्या योनिश्च कर्म चेति प्रयोगाच । तेनावदातेत्यत्र डोमेति पुंयोगादित्यत्र भाष्ये स्थितम् । कोशे तु अवदातः सितो गौर इति विशुद्धत्वसाध. यादुपनिबद्धम् ।
अन्यतो ङीष् ॥ ४० ॥ वेति निवृत्तम् । तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात् प्रातिपदिकात् स्त्रियां डीस्यात् । कल्माषी । सारङ्गी । कल्मापसारङ्गशब्दौ लघावन्त इति मध्योदात्तौ । शबली । अयमपि मध्योदाचः । शपेर्वश्चेति कलप्रत्यये व्युत्पादनात् । वर्णादित्येव । खदा । अनुदात्तादित्येव । कृष्णा । कपिला । कृषेश्चे ति नप्रत्यये कपेश्चेति सौत्राद्धातोरौणादिक इलचिः च कृ. ष्णकपिलावन्तोदात्तौ ॥
षिद्गौरादिभ्यश्च ॥ ४१ ॥ पिदभ्यो गौरादिभ्यश्च प्रातिपदिकेभ्यःस्त्रियां डीस्यात् ।