________________
४ अध्याये १ पादै २ आह्निकम् । २९ शिल्पिनि वुन् । नर्तकी । पुनः पित्वमवयवेऽचरितार्थत्वात् प्रातिपदिकस्य विशेषकम् । पेत्यादौ तु न डी । धातोः षित्वस्याङिधौ चरितार्थत्वात् । न चैवमपि मृजेत्यत्र ङीष् स्यात् । भिदादिपाठादसिद्ध्या तत्र षित्वस्याचरितार्यत्वादिति वाच्यम् । मृजूधातोः पित्वस्यानाकरत्वात् । स्पष्टं चेदं धातुत्तिषु । गौरशब्दस्य वर्णवाचित्वेऽप्यन्तोदात्तत्वात् पाठः । मत्स्यादीनां योपधानां अयोपधादिति निषेधे प्राप्ते । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन् तक्षन् एतयोमपि प्राप्ते । यदा तु श्वेवाचरतीत्याचारकिवन्तात् कर्तरि किप् तदोपसर्जनत्वान्डीपभावे निःशुनीतिवनान्तत्वान्डीबेवेत्यायुदात्तं शुनीति पदम् । उदात्तनिवृत्तिस्वरस्तु डीपो न शक्यः । अन्तरक्रेण संप्रसारणाचेति पूर्वरूपेणाल्लोपस्य बाधात् । अत एवाल्लोपस्थानिवद्भावप्रयुक्तो यरानेति दिन् । अनडुही । अनड्राही । अनकारान्तत्वादप्राप्ते डीपि । सप्रत्यययोः पाठस्तु डीषि परे आम्बिकल्पार्थः । एषणः करणे इति पठ्यते । करणल्युडन्तादस्मान्डीष् । अधिकरणल्युटि तु डीबेवेत्यर्थः । गौतमस्य शार्ङ्गरवादित्वान्डीनि प्राप्ते । वचनात् सोऽपि पक्षे भरति । आयस्थूणशब्दः शिवायणन्तः । भौरिक्यादय इबन्ताः । तेषामणिनोरनार्षयोरिति प्याड प्राप्ते । आपिच्छिका नाम राजानः । जनपदशब्दात् क्षत्रियाद । तस्यातश्चेति लुक् प्रत्यय. लक्षणेन डीपि प्राप्ते । अग्रे हायनमस्या इति विग्रहे अस्मादेव निपातनाराणत्वम् । प्रज्ञादित्वात् स्वार्थेऽण् । यद्यप्यणन्तस्य डीपीपोरविशेषस्तथापि गत्वनिपातनार्थ एव पाठः। प्रज्ञादौ पागत् पूर्वपदाव संशायामिति वा तत् सिद्धमिति चेत् सत्यम् । अत एव केचिदाग्रहायणीतीकारान्तं पठित्वा