________________
१३२
शब्दकौस्तुभे।
वपि छस्य ईयो न स्यात् । अप्रत्ययादित्वात् । इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य द्वितीये
पाद प्रथपमाह्निकम् ।
शेषे ॥ ९२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । धक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टा दार्षदाः सक्तवः । उलुखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो स्थः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । स्यादेतत् । तस्येदमिति सूत्रेण चाक्षुषादयः सिद्धाः । दार्षदादयस्तु संस्कृतं भक्षा इत्यनेन तत् किं शेष इति सूत्रेण । न चाधिकारार्थ तदिति वाच्यम् । अधिकारं विनापि घादीनां ट्युट्युलन्तानां अपत्यादिचतुर्थीपर्यन्तेप्वर्थेष्वप्रवृत्ते पकेनैव सुसाधत्वात् । तथाहि आर्दकशाले. त्यादयो वृद्धाः तेषां वृद्धाच्छ इत्येव सिद्धे उत्करादिषु पाठो ज्ञापयति नेतः प्राक् घादयः स्युरिति । गोत्रोक्षेति वुविधिरपीह लिङ्गम् । अन्यथा हि समूहस्यापीदमर्थान्तर्भूततया गोत्रच. रणादित्येव वुः सिद्ध किं तेन । तथा राजन्यादिषु दैवयानशब्दस्यारीहणादिषु भास्त्रायणशब्दस्य च पाठोऽपीह ज्ञापकः तयोरपि गोत्रप्रत्ययान्नतया गोत्रचरणादित्येव वुनः सिद्धः । तथा फेश्छचेत्यत्र वेत्या ठग्विकल्प्यता छवचनं तु ज्ञापकमेवापत्यादिषु पादयो नेति । किञ्च । अपत्याद्यर्थानामनुवृत्त्या तस्येदंविशेषतया वा यदि तत्र घादय इयरन् तर्हि माग्दीव्यतोणित्यत्रैवाणाक्षिभिः सह पञ्चरन् । ननु मा भूदपत्यादि