________________
४ अध्याये ? पादे २ आह्निकम् ।
1
व्याख्यानादौदमेधेः स्वार्थे ष्यङ् । इञन्तस्य स्वार्थश्चापत्यं तत्तस्मात् ढे लुप्यलोपः । आपत्यत्वादिति भावः । तदेवं प्रत्ययत्वपक्षो निर्दोष इति स्थितम् । नन्वादेशत्वपक्षे औडुलोम्या न सिध्येत् । ये चाभावकर्मणोरिति प्रकृतिभावात् । अत आह क्रमत इति । अपरस्मिन् पक्षान्तरे आदेशत्वपक्षे इति यावत् । अकृते टिलोपे गुरूपोत्तमत्वाभावात् ष्यदेव नास्ति । तथा चानुपूर्व्यात् सिद्धमिति भावः । स्यादेतत् । हस्तिाररिसापत्यम् । वाह्वादित्वादिञ् । ये च तद्धितइति सूत्रोपरि प्रक्षिप्य वृत्तिकृद्भिर्व्याख्यायमानेनाचिशीर्ष इति वार्तिकेन शीर्षादेशः । इञः ष्यङ् । ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्ये च तद्धित इति शीर्ष त्रादेशः स्यात् । ये चाभावेति प्रकृतिभावाच्च टिलोपो दुर्लभः । तत्राह । व्यङिति । तथा च सन्निपातपरिभाषया व्यङ् शीर्षादेशं न विहन्ति । तेन हास्तिशीर्ष्यासिद्धे चेत्यर्थः । न चैवमजादिप्रत्ययनिबन्धनः श्रीर्षादेशः प्य न प्रवर्तयेदिति वाच्यम् । परिभाषया अनित्यतया लक्ष्यांनुरोधेन व्यङ् प्रवर्त्तते न तु शीर्षन्नित्यभ्युपगमात् । ननु प्रत्ययग्रहणपरिभाषया अणिञन्तयोर्विधीयमानः ष्यङ् अनेकालत्वात्सर्वादेशः स्यात् । ङिच्चेत्यस्यानन्यार्थङित्वेष्वनङादिषु चरितार्थत्वात् । व्यङि तु ङित्वं यङश्वाविति विशेषणेन चरितार्थं तत्राह । सर्वेति । निर्दिश्यमानस्येति परिभाषयेति भावः । इत्थमादेशपक्षेऽपि दोषोद्धारात्पक्षयोः साम्यं स्थितम् । ननु प्रत्ययपक्षेऽनुबन्धौ न कार्यों । चाबू न विधेयः । टापा सिद्धेः । आदेशपक्षे तु अणन्तान्ङीप्स्यात् । इञन्तान् ङीष् । तयोर्बाधाय चाब्विधिराश्रयणीयः तथाचानुबन्धावपि कार्याविति गौरवमिति शङ्कते । स्त्र्युक्तावपीति । परस्मिन् प्रत्ययपक्षे षूङौ