________________
४ अध्याये ३ पादे १ आह्निकम् । १५३ परावराधमोत्तमपूर्वान ॥ १४९ ॥ एतत्पूर्वादर्धाद्यत् । परायम् । अवरायम् । अधमार्यम् । सपूर्वादित्यौपसंख्यानिकस्य ठनोऽपवादोऽयं यत् । ननु सूत्रे परादिभ्य इति पञ्चम्येवास्तु किं पूर्वग्रहणेन । सत्यम् । शब्दाधिक्यादर्थाधिक्यमिति न्यायेन पूर्वविप्रतिषेधसूचनार्थ ग्रहणम् । तेन दिक्शब्दाभ्यां पूर्वावराभ्यामर्द्धशब्देन सह समासे परावपि ठब्यतो बाधित्वा यदेव भवति । पराय॑म् । अवराय॑म् ।।
दिक्पूर्वपदाट्ठञ्च ॥ १५० ॥ दिक्पूर्वपदादर्धान्तात् ठञ् स्याचाद्यत् । पौर्वार्षिकम् । पूर्वायम् । दाक्षिणार्षिकम् । दक्षिणाय॑म् ।
ग्रामजनपदैकदेशादौ ॥ १५१॥ ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादनौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौ. वर्धाः । पौर्वाधिकाः । दाक्षिणार्दाः । दाक्षिणाधिकाः । ग्रामस्य पूर्वस्मिन् अर्द्ध भवा इति तद्धितार्थे समासः । ततः प्र. त्ययः । अर्द्धशब्दस्य नित्यसापेक्षत्वात्समासतद्धितत्तिनिहिः । ठग्रहणं स्पष्टार्थम् । अञ् चेत्युक्ते हि यतोऽप्यनुकर्षः सम्भाव्येत ।
मध्यान्मः ॥ १५२ ॥ मध्यमम् । अत्र वृत्तिकारः । आदेश्च । अवोधसोर्लोपश्चे. ति पठित्वा । आदिप: । अवमः । अधम इत्युदाजहार । तत्रादिम इति रूपम् अग्रादिपवाडिमजितिवार्तिकेन सिद्धम् ।