________________
१५२
शब्दकौस्तुभे ।
इति श्रीशब्दकौस्तुभे चतुर्थाध्यायस्य द्वितीयेपादे द्वितीयमाह्निकम् । पादश्च द्वितीयः समाप्तः ॥ _युष्मदस्मदोरन्यतरस्यां खञ् च ॥१४५ ॥
इह योगविभागो बोध्यः । तेन यथासंख्यं न । युष्मदस्मदोरन्यतरस्याम् । आभ्यां छो वा । त्यदादीनि चेति वृद्ध. त्वानित्ये प्राप्ते विकल्पोऽयम् । पक्षे अण् । युष्माकमयं युष्मदीयः । यौष्माकः । अस्मदीयः । आस्माकः । ततः खञ्च । यौष्माकीणः । आस्माकीनः ॥
तस्मिन्नणि च युष्माकास्माकौ ॥ १४६ ॥ एतयोरेतावादेशौ स्तः खभि अणि च । योष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । खमणोः किम् । युष्मदीयः । अस्मदीयः । इहापि योगविभागो बोध्यः । ते. नादेशयोः खग्भ्यां यथासंख्यं न । तस्मिन् युष्माकास्माकौ। तस्मिन् रवत्रीत्यर्थः। ततः अणि च । स्पष्टम् । यद्वा लाघवार्थ खाणोरिति वक्तव्ये तस्मिन्नणि चेति गुरु. करणं वाक्यभेदं सूचयति । तेनेष्टसिद्धिः।
तवकममकावेकवचने ॥ १४७ ॥ एकार्थवाचिनी ये युष्मदस्मदी तयोस्तवकममको स्तः खभि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । खत्रणोः किम् । त्वदीयः । मदीयः ।
अाद्यत् ॥ १४८॥ अर्ध्यः । सपूर्वपदात ठञ् वक्तव्यः । वल्यर्थं वस्तु बाले. यं तस्याईमेकदेशः तत्र भवो वालेयार्धिकः ।