________________
१५४
शब्दकौस्तुभे।
अ सांप्रतिके ॥ १५३ ॥ मध्यशब्दादकारप्रत्ययः स्यान्मस्यावादः साम्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिइस्वं नातिदीर्घमित्यर्थः । सम्प्रतीत्यव्ययं प्रज्ञादौ पठ्यते । तच न्याय्ये वर्त्तते । तथाच प्रयुज्यते । अनाप्तश्चतूरात्रोतिरिक्तः पात्रः स वा एष सम्प्रति यज्ञो यत् पञ्चरात्र इति । न न्यूनो नातिरिक्तः सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिदमेव । ततोऽण् । सांप्रतं सम्प्रतीति पर्यायौ ततो विनयादेराकृतिगणत्वात् स्वार्थे ठगिति न्यासकारः ।
___ द्वीपादनुसमुद्रं यञ् ॥ १५४ ॥
समुद्रं समया अनुसमुद्रम् । अनुयत्समयेत्यव्ययीभावः । सप्तम्यन्तश्चेदं द्वीपविशेषणं विद्यमान इति क्रियाद्वारकम् । समुद्रसमीपे यो द्वीपस्तद्विषयात् द्वीपशब्दाद्यत् स्यात् । कच्छाधणो ऽपवादो मनुष्यवुनश्च । द्वैप्यम् । अनुसमुद्रं किम् । द्वैपमन्यत् ।
कालाट्ठञ् ॥ १५५ ॥ कालविशेषार्थकेभ्यष्ठञ् स्यात् । वृद्धाच्छं परत्वाद्वाधते । मासिकम् । आर्द्धमासिकम् । सांवत्सरिकम् । स्वरूपस्य पर्यायाणां चेह न ग्रहणम् । ज्ञापकात् । तथाहि । सन्धिवेला. त्रयोदशीप्रभृतिभ्योऽद्धेभ्योऽण् विधीयते तच्च ठनो बाधनार्थम् । अर्थग्रहणे च तेभ्यष्ठत्रः प्रसङ्गो न त्वन्यथा । गौणमुख्य. न्यायो नेहाश्रीयते। सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन न. क्षत्राणां विशेषणात् । ननु पुष्यादिशब्दाना कालो मुख्योऽर्थः। लुबविशेष इति व्युत्पादनादिति चेत् । मैवम् । पुष्यादिसमीप.