________________
४ अध्याये ३ पादे १ आदिकम् । १५५ स्थेन चन्द्रमसा योगाल्लक्षितलक्षणया हि काले वृत्तिः सैव लुप्द्वारान्वाख्यायते पौषादिनिवृत्त्यर्थम् । न त्वेतावता कालो मुख्योऽर्थः अनन्यलभ्यस्यैव शब्दार्थत्वात् । तेन कदम्बपुष्पसाहचर्यात् कदम्बः पुष्पकालः । व्रीहिपलालसाहचर्याद्रीहिपलालः । तत्र भवं कादम्बपुष्पिकम् । ढहिपलालिकमिति सिद्धम् । कथं तर्हि शार्वरस्य तमसो निषिद्धय इति कुमारः । अनुदितौ. पसरागतेति भारविश्च । प्रमाद एवायमिति प्रामाणिकाः । कश्चित्तु येषां च विरोधः शाश्वतिक इति निर्देशेन कचिदपवादविषयेऽप्युत्सर्गः प्रवर्तत इति सामान्यतो ज्ञाप्यत इ. त्याश्रित्य समादधौ । अथ कथं कालिकी व्याप्तिः कालिकः सम्बन्ध इति । कालविशेषवाचिनां हि ग्रहणमिति वृत्तिन्यासपदमञ्जर्यादिषु स्थितम् । उच्यते । कालवाचित्वाविशेषादिहापि ठञ् । विशेष एवं गृह्यत इत्यस्य मुनित्रयानुक्ततया निर्मूलत्वात् । सन्धिवेलादिभ्योऽविधानं हि विशेषग्रहणं ज्ञापकं न तु तन्मात्रग्रहणे । तथा च नस्तद्धित इति सूत्रे सायंमातिकः पौनःपुनिक इति भाष्यं व्याचक्षाणः कैयट आह । यथा कथंचित् कालशब्दात् ठनिति । एतेनाकालिकेप्सतिसूत्रेऽकालिकेति इस्त्रपाठपक्षे कालाहनिति कालिकमिति भट्टवार्त्तिकमपि व्याख्यातम् । वृत्तिमते तु कालात् कालशब्दानिति । कालाधन प्रकृष्टे ठभिति पाश्चमिकसूत्रेणेति भाव इति भक्त्वा व्याख्येयं स्यात् । समानकालीनं प्राकालीनमित्यादयस्तु प्रयोगा अमुकः पुरतः परेधुरित्यादिवनिरूढा एवापभ्रंशाः । तत्र जात इत्यतः प्राक् कालाधिकारः।
श्राद्धे शरदः ॥ १५६ ॥ ठञ् स्याहत्वणोऽपवादः। श्राइमिति कर्मनामधेयम् ।