________________
नामस्तुम।
भ्योऽर्थद्वये । अन्येभ्यस्तु विकार एव । तत्र प्राणिभ्योऽञ् वक्ष्यति । मयूरस्यावयवो विकारो वा मायूरः । औषधिः भ्यः मौर्वे काण्डं भस्म वा । मूर्वाशब्दस्तृणधान्यानां च यषामित्यायुदात्तः । पैप्पलः।
बिल्वादिभ्योऽण् ॥ २७७॥ बैल्वम् । व्रीहिमुद्गाशब्दौ घृतादित्वादन्तोदात्तौ । ममूरगोधृमगवेधुकाशब्दा लघावन्ते द्वयोश्चेति मध्योदात्ताः । इषेः क्सुः । इक्षुः । प्रत्ययस्वरेणान्तोदात्तः । वेणुशब्दो वेण्वि. म्धानयोरिति पक्षेऽन्तोदात्तः । कृत्रः पास इति पासे कृते कपीसीशब्दो जातिलक्षणङीषन्तः । कर्कन्धूशब्दोऽलावूकर्कन्धूदिधीपूरिति निपातनान्मध्योदात्तः। कुटीशमीशुण्डाभ्यो रः । प्रत्ययस्वरेणान्तोदात्तः । तत्र काण्डपाठलीशब्दाभ्यां वृद्धलक्षणस्य मयटोऽपवादः । शेषेभ्यस्तु । अनुदात्तादिलक्षणस्यावः । गवेधुकाशब्दस्य कोपधत्वादेव सिद्ध मयड् वैतयोरित्यादिना प्राप्तस्य मयटो बाधनार्थ ग्रहणम् । शेषेभ्यस्त्वद्धभ्यः पक्षे मयद् भवत्येव । अण्ग्रहणं वाधकबाधनार्थम् । विल्वादयो यथाविहितमिति हुक्ते पाटलीशब्दादनुदाचादिलक्षणस्याबो मयटा बाधे प्राप्ते पुनर्वचनात् अव स्यात् ।
कोपधाच्च ॥ २७८ ॥ अण् स्यात् । अनोऽपवादः । त• तार्कवम् । ओरञ् प्राप्तः । तैतिडीकम् । तिन्तिडीकशब्दो लघावन्त इति म. ध्योदाचः।
पुजतुनोः षुक् ॥ २७९ ॥ आभ्यामण स्याद्विकारे नयोः पुकागमश्च। औरञोऽपवादः।