________________
४ अध्याये ३ पादे २ आह्निकम् । १९३ बायो गोत्रवुनोऽपवादः । द्वितीयस्तु चरणबुबः । कपिअलस्यापत्यम् । अस्मादेव निपातनादण् । तदन्तात्पुनरण् । को. पिनलः । हस्तिनः पाद इव पादो यस्य हस्तिपादः । पा. दस्य लोपो न भवति अहस्त्यादिभ्य इति वचनात् । ह. स्तिपादस्यापत्यम् । अस्मादेव निपातनादण् पद्भावश्च । हास्तिपदः । ततः पुनरण । हास्तिपदः । आथर्वणिकस्यायमा. थर्वणो धर्म आम्नायो वा चरणाद्धर्माम्नाययोरित्युक्तम् । आणिकस्तु देवा व्युत्पादितः । तथाहि अथर्वणा प्रोक्तो वेदोऽथर्वाः अभेदोपचारान् तमधीते वसन्तादित्वाहा । दा. ण्डिनायनादिसूत्रे निपातनाडिलोपाभावः । यद्वा मोक्तहेऽण् । ततश्छन्दोब्राह्मणानीति तद्विषयतायामाथर्वणशब्दस्याऽपि वसन्तादिषु पाठादध्येतरि ठक् । तस्य विधानसामर्थ्यात् प्रोताल्लुगिति लुङ् नेति । समाप्ताः शैषिकाः ।
तस्य विकारः ॥ २७५ ।। पष्ट्यन्ताद्विकारे अणादयः स्युः अपाणि आयुदात्तं अ. वृद्धं प्रतिपदमवक्ष्यमाणप्रत्ययं चेहोदाहरणम् । अश्मनो वि. कार आश्मः । अश्मनो विकार इति लोपः पाक्षिकः । भा. स्मनः । मार्चिकः । नित्स्वरेणाद्युदात्ता एते । अश्मन् भस्मन् शब्दौ हि मनिन् प्रत्ययान्तौ मृदस्तिकन् । घादिसम्बद्धस्य ग्रहणस्य निवृत्तये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते प्राक् दीव्यतः प्राग्भवनादिति विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । हालः । सैरः।
अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ २७६ ॥ चाद्विकारे। तेन वक्ष्यमाणाः प्रत्ययाः प्राण्यादिभ्यः त्रि
शब्द. तृतोय. 13.