________________
१९२
शब्दकौस्तुभे। यथा बिदानां विद्या । घोष आभीरस्थानम् । णित्वं डीप. पुंवद्भावनिषेधाय च । वैदी विद्या यस्य वैदीविद्यः । विदा. नामसाधारणी या विद्या तद्वानित्यर्थः ।
शाकलाहा ॥ २७१ ।। अस्मादण् वा स्यादुक्तेऽर्थे । पक्षे चरणत्वाद् वुन् । शकलेन प्रोक्तमधीयते शाकलाः । तेषां सङ्घः अङ्कः घोषो वा शाकलः । लक्षणे ल्कीबता। छन्दोगौविथकयाज्ञिकबड्चनटाळ्यः ॥ २७२ ॥
सङ्घादयो निवृत्ताः । एभ्यो ज्यः स्यात्तस्येदमर्थे । च. रणशब्देभ्यो कुनोऽपवादः । नटात्तु औत्सर्गिकस्याणः । च. रणाद्धर्माम्नाययोरित्युक्तम् । तत्साहचर्यान्नटशब्दापि तयोरेव । छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औविथक्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् । अन्यत्र छान्दोगं कुलमित्यादि ।
न दण्डमाणवान्तवासिषु ॥ २७३ ॥ दण्डप्रधाना माणवाः तेषु शिष्येषु च वुञ् न स्यात् । गोत्रग्रहणमिहानुवर्तते । तेन वुबः प्रतिषेधोऽयम् । दाक्षाः प्लाक्षाः दण्डमाणवाः शिष्या वा ।
रैवतिकादिभ्यश्छः ॥ २७४ ॥ तस्येदमित्यर्थे । एषां गोत्रप्रत्ययान्तत्वाद् वुबि प्राप्ते छो विधीयते । रैवतिकीयः । औदयधीयाः । वैजवापीयाः । अत्र वार्चिकद्वयम् । कौपिञ्जलहास्तिपदादण आथर्वणिकस्येकलोपश्चेति । द्वयमपीदं वृत्तिकृता मूत्रमध्ये प्रक्षिप्तमिति हर• दत्तः । आचं वार्षिकं द्वितीयं मूत्रमिति तु कैयटः । त.