________________
१२०
शब्दकौस्तुभे। प्रहरणं किम् । माला भूषणमस्याम् । क्रीडायां किम् । खड्गः पहरणमस्या सेनायाम् ।
घञः साऽस्यां क्रियेति ञः ॥ ५७ ॥ घनन्तात् क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घन इति कृद्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । श्येनतिलस्य पाते बे इंति मुम् । घनः किम् । श्येनपतनमस्यां वर्तते । क्रियाकिम् । प्राकारोऽस्यां वर्तते तदस्यामिति प्रकृते पुनः सास्यामित्युक्तिः क्रीडायामित्यस्यानुवृत्तिर्मा भूदिति । दण्डपातोऽस्यां तिथौ वर्चते दाण्डपाता मौसलपातेत्यादि ।
तदधीते तद्वेद ॥ ५८ ॥ द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । व्या करणमधीते वेत्ति वा वैयाकरणः । द्विस्तद्रहणमधीयानविदुषोः पृथग्विधानार्थम् । अन्यथोत्तरत्र क्रतुवसन्तादीनामशब्दात्मकतयाध्ययनासम्भवाद्वेदितर्येव प्रत्ययः स्यात् द्विस्तग्रहणसामर्थ्यात् क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अपि प्रत्ययं लभन्ते ।
क्रतूक्धादिसूत्रान्ताट्ठक् ॥ ५९ ॥ क्रतुमि पवाचिभ्य उस्थादेः सूत्रान्ताच्च ठक् स्यात् । क्रतुशब्दस्तु न गृह्यते स्वरूपपरत्वेड्युक्थादिष्वेव पठेत् । नापि पर्यायग्रहणम् । उक्थादिषु यज्ञशब्दपाठात् । तस्मात्क्रतुविशे. पवाचिनामेव ग्रहणं तेभ्यो मुख्यात्तिभ्यो वेदितरि प्रत्ययः तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरीति विवेकः । आ -