________________
४ अध्याये २ पादे १ आह्निकम् । ११९
तु निवासमात्रे अनभिधानात् । एवञ्चाङ्गा वङ्गाः मुह्माः पुण्ड्रा इत्यत्र निवासरूपतैव विवक्ष्यते न तु विषयरूपता । राजन्यादेस्तूभयं तत्र विषयो राजन्यकं निवासो राजन्याः । बैल्ववनादिषु विषयत्वविवक्षैव । सर्व चेदं यथाभिधानं व्यवस्थास्यते तस्मान्मास्तु वार्त्तिकारम्भ इति ।
सोऽस्यादिरिति छन्दसः प्रगाथेषु ॥ ५४ ॥ अक्षरेयत्तानिबन्धनं पक्त्यादिश्छन्दः । तद्वाचकात्प्रथमान्तादादिवाचकादस्येत्यादिमति प्रत्ययः स्यात् स आदिमान् प्रगाथचेत् । पतिरादिरस्य पाङ्कः प्रगाथः । आनष्टुभः । जागतः । प्रग्रध्यत इति प्रगाथः । अकर्त्तरि च कारक इति कमणि घञ् । पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रगीयते इति वा प्रगाथः । गै शब्दे उषिकुषिगतिभ्यस्थन् । रूढश्चायम् । चतुर्थषष्ठौ पादौ बार्हतो प्रगाथे पुनरभ्यसित्वोत्तरयोखस्येदित्येवमादिवचनाद्यत्र द्वयोर्क चोस्तिस्रः क्रियन्ते । नपुंसकात् स्वार्थे उपसंख्यानम् । त्रिष्टुबेव त्रैष्टुभम् । जागतम् । कुटी कुटीर इतिवन् स्वार्थिके कृते लिङ्गान्यत्वम् । कथं तर्हि नपुंसकादित्युक्तम । वृत्तिविषयस्य तथात्वादिति बोध्यम् ।
संग्रामे प्रयोजनयोदधृभ्यः ॥ ५५ ॥
सोऽस्येत्यनुवर्त्तते । प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च समर्थेभ्योऽस्येति षष्ठ्यन्तार्थे सङ्ग्रामेऽभिधेयेऽण् स्यात् । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सौभद्रः । भरता योद्धारोऽस्य भा - रतः सङ्ग्रामः ॥
तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५६ ॥ स्पष्टम् । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ।