________________
४ अध्याये २ पादे १ आह्निकम् । १२१ मिष्टोमिकः । वाजपयिकः । संस्थाविशेषवचनस्याप्यनिष्टोमशब्दस्य तत्संस्थाके कतौ निरूढः प्रयोगः । उक्थशब्दस्तु सामविशेष रूढः यानि यज्ञायज्ञीयादुत्तरत्र पठ्यन्ते । तान्यधीयाने ठगणौ द्वावपि नेष्येते अनभिधानात् किन्तूक्थान्यधीत इति वाक्यमेव भवति । सामलक्षणन्तु प्रातिशाख्यमौविथक्यं नाम । औथिकानामाम्नायः इदमर्थे छन्दोगौक्थिति ज्यः तत्र लक्षणया वर्तमान उक्थशब्दष्ठकं लभते । उक्थमधीते वेत्ति वा औक्थिकः । औस्थिक्यशब्दात्तु ठकः प्राप्तिरेव नास्ति । अण् पुनरनभिधानानेति स्थितं भाष्ये । लोकायतिकः। उक्थ लोकायत न्याय न्यास पुनरुक्त यज्ञचर्चा क्रम इतर श्लक्ष्ण संहिता क्रम पद सङ्घट्ट वृत्ति सङ्घह गण गुण आ. युर्वेद इत्युक्थादयः । सूत्रान्ताहगित्यवशिष्यते ॥ तत्र वा. र्तिकम् । विद्यालक्षणकल्पसूत्रान्तादकल्पादेरिकन स्मृत इति इकगिति ठगित्यर्थे विद्यालक्षणकल्पान्तादिति अकल्पादेरिति च पूरणीयमिति फलितोऽर्थः। वायसविधिकः । गौलक्षणिकः । पाराशरकल्पिकः । सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः । सूत्रान्तस्यैवायं निषेधो न तु विद्याद्यन्तस्य । अत एव काल्पसूत्र इत्येव भाष्ये प्रत्युदाहृतमिति कैयटः । काल्पविद्य इति तु केषांचिदुदाहरणं प्रामादिकमिति स एव । अस्यापवादं वार्त्तिककार एवाह । विद्या चाननक्षत्रधर्मत्रिपूर्वेति । अङ्गादिचतुष्टयपूर्वको विद्याशब्दष्ठकं न लभत इत्यर्थः । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । विद्यः । इह त्रिविधा विद्या त्रिविधा तामधीत इति विग्रहः । तिस्रो विद्या अधीत इति विग्रहे तु लुक् स्यादित्युक्तं द्विगोलुंगिति सूत्रे । अत्र विद्यशब्दात् स्वार्थे चातुर्वर्णादित्वात् व्यषि वि.