________________
१२२
शब्दकौस्तुभे। यमित्यपि पक्षे भवति । तथा च याज्ञवल्काः । चत्वारो वे. दधर्मज्ञाः पर्षत्रैविद्यमेव वेति । अत एव पञ्चमे कैयटेन चा. तुर्वैद्यमित्यत्र चत्तारो वेदा इति चतस्रो विद्या अधीत इति च द्वेधा व्याख्यातं तत्र ठको लुकि स्वार्थे व्यानि अनुशतिकादित्वादुत्त पदद्धिरिति विशेषः । आख्यायिकेतिहासपु. राणेभ्यश्च ठरवक्तव्य इति शेषः । यावक्रीतमाधिकृत्य व्याख्यानं यावक्रीतमुपचारात् तदधीते वेत्ति वा यावक्रीतिकः । प्रैयअवमधिकृत्य कृतमुपचारात् भैयङ्गवम् । ततः प्रयङ्गविकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता तामधीते वेत्ति वा वासवदत्तिकः । अधिकृते ग्रन्थे इत्यत्रार्थे वृद्धाच्छः । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । एवं सौमनोत्तरिकः । गद्यरूपो अन्यविशेष आख्यायिकेति अ. धिकृते ग्रन्थ इति सूत्रे हरदत्तः । ऐतिहासिकः । पौराणिकः । अनुसूर्लक्ष्यलक्षणे सर्वसादगिोश्च लः । इ. कन् पदोत्तरपदाच्छतषष्ठः किन् पथः । अनुसूशब्दः ठकं लभते लक्ष्य लक्षणशब्दौ च । अनुसूर्नाम ग्रन्थः । अनुसूमधीते ठक् । इसुसुगिति कादेशः । केऽण इति इस्वः । आनुसुकः । लाक्ष्यिकः । लाक्षणिकः । सर्वादेः सादेढूिगोश्छप्रत्ययस्य लुगित्यर्थः । अत्र द्विगाश्च ल इत्यंशेन द्विगोटुंगिति सूत्रसिद्धमेवानूयते । अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपात्तः । सर्ववेदानधीते सर्ववेदः। सर्वतन्त्रः । इहाणो लुक् । वार्णिकान्तमधीते सवार्तिकः । अन्तवचने सहशब्दस्याव्ययीभावः । अव्ययीभावे चाकालइति सभावः। ततोऽणो लुक् । द्विगोः। द्वितन्त्रः । पूर्वपदिकः । उतरपदि. कः। पदशब्द उत्तरपदं यस्य तस्मादिकन् स्यादितीकन् ।