________________
४ अध्याय २ पादे १ आह्निकम् ।
१०५
स्ता । विरोधस्य वासिद्धेः । अभ्युपत्यापि ब्रूमः अर्थवादानां स्वार्थे तात्पर्यविरहात्तत्परस्य व्याकरणस्य कथं तैर्बाधः तथात्वे वा अहीनो वा प्रकरणादित्यधिकरणे कथं खपत्ययस्वरेणाहर्गणसाध्यत्वं व्याख्यः यदेनं सर्वे न हासिषुस्तदहीनस्याहीनत्वमिति श्रुत्या बाधापत्तेरिति दिक् । अत्र वार्तिकम् । सर्वत्राग्निकलिभ्यां ढगिति । अयमर्थः। सूत्रकृता हि साऽस्य देव. तेत्यधिकारेऽग्नेर्डक् उक्तः । दृष्टं सामेत्यधिकारे तु कलेढेगिति तदिदं सूत्रद्वयमपनीय प्राग्दीव्यत इत्यस्मादनन्तरमग्निकलिभ्यां ढगिति पाठ्यमिति । अग्मिना दृष्टं साम आनेयमनौ भवमनेरागतं अग्नेः स्वं वा आग्नेयं यथा स्यात् । एवं कलेरागत कले स्वं कलौ भवं कालेयमित्यादि । अत्र श्लोक वार्तिकम् ।
दृष्टे सामनि जाते वा प्यण् डिव द्विर्वा विधीयते । तीयादीका न विद्याया गोत्रादङ्कवदिष्यते ॥
जातेऽर्थे यो द्विरण स च वाडिदित्यन्वयः । उशनसा दृष्ट साम औशनसम् । औशनम् । जाते । शातभिषः । शातभिषजः । इह हि प्राग्दीव्यत इति प्राप्तोऽण् कालाआ बाधितः संधिवेलादिसूत्रेण प्रतिप्रसूत इत्ययं द्विरुक्तोऽण् । अवो वा डित्वम् । तीयादीका । अयञ्च स्वार्थे । द्वैतीयीकः । तार्तीयीकः । वेत्येव । द्वितीयः । तृतीयः । न विद्यायाः । द्वितीया विद्ये. त्येव । गोत्रादङ्कवत् । इदं च दृष्टं सामेत्यत्रैव । औपगवर्क अङ्के यो दृष्टः प्रत्ययः स सर्वोऽप्यतिदिश्यते न तु साक्षादशब्दमुच्चार्य विहित एव तेन सङ्घाङ्कलक्षणेचित्यस्याण गोवचरणाद् बुनित्यस्य चायमतिदेशः ।।