________________
१४६
शब्द कौस्तुभे ।
पदात् । दार्श्वकः । वृद्धाज्जनपदावधेः । कालञ्जराः । वैकुलिशाः । कालिञ्जरकः । वैकुलिशकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्त्तनी च वर्तन्यः तासु भवो वार्त्तनः । ननु वृद्धात्पूर्वेण सिद्धे तत्किमपिग्रहणेन । अत्राहुः | तक्रकौण्डिन्यन्यायेन बाधा मा भूत् । तथाहि । पूर्वसूत्रेण जनपदसामान्ये वृद्धात् बुयुक्तः । यथा ब्राह्मणसामान्ये दधि । इह तु बहुवचनविषये विशेषेऽवृद्धाद्वुञ् । यथा कौण्डिन्ये तक्रम् | ततश्च बहुवचनान्तादपि वृद्धाद् वुबि प्राप्ते आरभ्यमाणेनावृद्धाद् वुबा वृद्धाद्वुञो बाधो मा भूदिति तस्य समुच्चयार्थोऽपिशब्दः । नन्वेवं बहुवचनविषयादित्येवास्तु | अवृद्धार्थोयं योगो भविष्यति | सत्यम् | वृद्धाधिकार विच्छेदार्थमवृद्धादपीत्युक्तमित्याहुः । कच्छामित्रक्रवत्र्त्तेत्तरपदात् ॥ १२६ ॥
1
कच्छायुत्तरपदाद्देशवाचिनो वृद्धादवृद्धाच्च वुञ् । छाणोरपवादः । दारुकच्छकः । पैंप्पलीकच्छकः । काण्डानकः । वैभुजा - प्रकः । तेंदुवत्रकः । सैन्धुवत्ककः । बाहुवर्त्तकः । वाक्रवर्त्तकः ।
धूमादिभ्यश्च ॥ १२७ ॥
एभ्यो देशवाचिभ्यो वुञ् स्यात् । धौमकः । पाथेयशब्दोऽ त्र पठ्यते तस्य योपधत्वादेव वुनि सिद्धे सामर्थ्याददेशार्थं वचनम् । तथा विदेहानर्त्तशब्दयोर्जनपदलक्षगे वुत्रि सिद्धेऽदेशार्यः पाठः । विदेहानां क्षत्रियाणां स्वं वैदेहकम् । आनर्त्तकम् | कुलात् सौवीरेष्विति पठ्यते । कौलकः । सौवीरचेत् । कौलमन्यत्र । समुद्रान्नात्रि मनुष्ये च । सामुद्रिका नौः । सामुद्रको मनुष्यः । नेह | सामुद्रस्तरङ्गः । तीर्थ । तैर्थकः ।
1