________________
४ अध्याये २ पादे २ आह्निकम् ।
१४५
छस्थापवादः । पाटलिपुत्रकः । ऐकचक्रः । एकचक्रा नाम प्राग्देशनगरी । तत्र एङ् प्राची देश इति वृद्धसंज्ञा । ईत इति दीर्वग्रहणं व्याख्यानात् । इस्त्रान्तस्य प्राग्देशवाचिनो ऽसम्भवाच्च । ककन्देन नित्ता नगरी काकन्दी स्त्रीषु सौवीरसाल्वपाक्ष्वित्यब् । तत्र भवः काकन्दकः । तपरकरणं विस्पष्टार्थम् ।
जनपदतदवध्योश्च ॥ १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धात् प्रातिपादिका. द् बुञ् स्यात् । आदर्शकः । तदवधिरिति कर्मधारयः । नतु षष्ठीतत्पुरुषः । तथाहि सति मौजी नाम वाहीकानामवधिभूतो ग्रामः तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । अवधित्वं च सन्निधानाजनपदं प्रत्येव । किमर्थं तर्हि तदवधिग्रहणमिति चेत् । उत्तरसूत्रे वाधकबाधनार्थमिति गृहाण । तथाहि । गतॊत्तरपदाच्छो भवतीत्यस्यावकाशः । वृकगीयः । जनपदवुनो ऽवकाशः। आङ्गकः । त्रिगर्त शब्दादुभयप्रसङ्गे परत्वाच्छः स्यात् । वुबेव विष्यते । त्रैगर्तक इति । तथा च । गतॊत्तरपदाच्छविधेर्जनपदाद् वुञ् विप्रतिषेधेनेति न कर्त्तव्यं भवति ।
अवृद्धादपि बहुवचनविषयात् ॥ १२५॥ अवृद्धावृद्धाच जनपदावधिवाचिनो बहुवचनविषयात् प्रातिपदिकाद् वुन् स्यात् । अण्छ योरपवादः। अवृद्धादणो वृद्धाच्छस्य प्राप्तेः । अद्धाजनपदात् । अङ्गाः । वङ्गाः । कलिङ्गाः । आगकः । वाङ्गकः । कालिङ्गकः । सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्ये. त्युक्तं येनविधिरिति सूत्रे । सुपाञ्चालकः । अदाजनपदावधेः अजमीढाः । अजक्रन्दाः। आजढिकः। आजक्रन्दकः । इदाजन
शब्द. तृतीय. 10.