________________
शन्दकौस्तुभे।
नासिकोदरौष्ठजवादन्तकर्णशङ्गाच ॥ ५५ ॥ एभ्यो वा ङीष्स्यात् । पुरस्तादपवादन्यायाधेननाप्राप्तिन्यायाच बहज्लक्षणो निषेधो नासिकोदरयोर्बाध्यते । ओष्ठादीनां पञ्चानान्तु असंयोगोपधादिति बाध्यते । मध्येऽपवादन्यायायेननामामिन्यायाच्च । सहनलक्षणस्तु प्रतिषेधः परत्वादस्य विधेबाधक एव । तुङ्गनासिकी। तुङ्गनासिकेत्यादि । नेह । सहनासिका । अत्र कश्चित् । चकारोऽनुक्तसमुच्चयार्थः । तेन स्वङ्गी स्वक्रेत्यादि सिध्यति । अत एव वृत्तिकृता अङ्गगात्रकण्ठेभ्य इति वक्तव्यमिति पूर्वसूत्रे पठितमित्याह । भाष्यादनुक्तत्वादप्रमाणमिति प्रामाणि. काः । काश्मीरकबधर्मानाभ्यान्तुस्थूलांत्री स्थलांत्रेनत्यप्यधिक संगृहीतम् । अत्र वार्तिकानि । पुछाच्च । सुपुच्छी । सुपुच्छा । कबरमणिविषशरेभ्यो नित्यम् । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छीत्यादि । उपमानात्पक्षाच्च पुच्छाच्च । नित्यमित्येव । उलूकपक्षी । उलूकपुच्छी सेना।
न कोडार्दिबह्वचः ॥५६॥ क्रोडादेहचश्च स्वाहान ङीष् । कल्याणक्रोडा। अश्वानामुरः क्रोडा । स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीही पूर्वपदस्य पुंवद्भावः उ. तरपदस्योपसर्जनहस्वत्वम् । क्रोडा बालखुरोरवाः शफो गुदं भगगलौ चेति पठ्यते । महोदधौ तु । क्रोडवालगलानालभगोखाः रखुरसंयुताः । शफो भुजो गुदं घोणाकरौ क्रोडादिनामनीति पठ्यते । न ना कोडं भुजान्तरमित्यर्थः । क्रोडः पुंसीति रनमतिः । उखाशब्दस्य कल्याणोखेत्युदाहरणं बोध्यम् । उखा स्फिगिति वर्धमानः। कल्याणनखेति तु वृत्तौ प्रमादः पाठः । नरवमुखात् संज्ञायामिति प्रतिषेधात् । असंज्ञायां डीपन्तत्वात् ।