________________
४ अध्याये १ पादे १ भादिकम् ।
पहषः । सुजयना । तुलसाठा ।
सहनविद्यमानपूर्वाच ॥ ५५ ॥ सहेत्यादित्रिकपूर्वा की न स्यात् । सकेशा । अकेशा । विद्यमानकेशा । सनासिका । अनासिका । विद्यमाननासिका ।
नखमुखात संज्ञायाम् ॥ ५८ ॥ न डीम् । शुर्पणखा । गौरमुखा। संज्ञायां किम् । ताम्रमुखी कन्यां।
दीघीजह्वी च छन्दसि ॥ ५९ ॥ - संयोगोपपस्वादमासो कीविधीयते संज्ञायाम् । भासुरी ने दीजिही देवानां याबाद ।।
दिकपूर्वपदान्डीप् ॥ १० ॥ दिवपूर्वपदान स्वादान्तात् प्रातिपदिकात् परस्य डीपो कीपादेशः स्यात् । प्राङ्मुखी । आधुदात्तं पदम् । स्वतन्त्रो डीप्तु न कृतः । प्राग्गुल्फादावतिप्रसङ्गात् । पूर्वोक्तनिषेधानामप्यनु. तृत्वावतिगौरवात् । तस्मादिपूर्वपदादिति पञ्चम्पा कीषिति प्रथमायाः षष्ठीकल्पनमेव ज्यायः ।
वाहः ॥६॥ बाहन्तात् प्रातिपदिकान्डीष् स्यात् । डीपेव स्वर्यते न तु कीपू । दित्यवाद् च मे दित्यौही च मे । प्रष्ठीही ॥
सल्यशिश्वीति भाषायाम् ॥ ६२॥ इविक्षन्दः प्रकारे । स च भाषायामित्यस्वानन्तरं द्रष्टन्यः । तेन छन्दस्वापि कत्रित् पाषायां तु नित्यम् । सखी। अविश्वी । शिशुना बित्यमरः । वेदे तुभवम् । सखा सम्प.