________________
शब्दकोस्तुभे।
दी भव । अशिशुमिवमामयं शरारुरभिमन्यते । आधेनवो धुन. पन्तामशिश्वीरित्यादि।
जातेरस्त्रीविषयादयोपधात् ॥ ६३ ॥ जातिवाचि यन च स्त्रियां नियतमयोपधं ततः स्त्रियां कीस्यात् ।
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह ॥
ग्रहणमिति करणे ल्युट् सामान्ये नपुंसकम् । आकृतिर्ग्रहणं यस्या इति बहुव्रीहिः । अनुगतसंस्थानन्यझ्या जातिरित्यथः। मृगी । हंसी । एवमपि वृषलीत्यादि न सिद्ध्यति । वृषले ब्राह्मणादिव्यावृत्तसंस्थानाभावात् । अतो लक्षणान्तरमुक्तम् । लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेपि गमकत्वाद् भजोरिवः समासश्च किमोदनः शालीनामित्यादिवत् लिङ्गानामिति कर्मणि षष्ठी । तेन वृषलीत्यादि सिद्धम् । ब्राह्मणीशब्दे तु प्राप्तो जातिलक्षणो ङीष् शाबरवादिपाठान् ङीना बाध्यते । न च मृगीत्यादरप्यनेन सिद्धेः प्रथमलक्षणवैयर्थ्य शङ्माम् । तटः। तटी । तटमित्याधर्य तस्या. प्यावश्यकत्वात् । देवदत्ता देवदत्त इत्यसर्वलिङ्गम् । तेन तत्र द्वितीयलक्षणस्यातिव्याप्तिं वारयितुमाह । सकृदिति । एकस्यां व्यक्तौ कथिता सती व्यत्यन्तरे कथनं विनापि सुग्रहत्यर्थः । न ह्येवं देवदत्तत्वम् । परिमाणभेदेन द्रव्यभेदस्यानभ्युपंगमात् । अभ्युपगमे वा समानकालतया व्यत्यन्तरस्य विशेषणात् । ब्राह्मणत्वादिस्तु भवत्येवम् । तदीयपितृभ्रात्रादिषु मुग्रहत्वात् । आपलक्षणेऽपीदं योज्यम् । तत्रायं विशेष: एकत्वं नित्यत्वं