________________
४ अध्याये १ पादे २ श्राद्विकम् । ४३ वा विवक्ष्यते इति एकत्वे सत्येव ह्येतत्सम्भवति नित्यत्वे च तेन वयसो नातित्वाभावादृद्धा स्थविरेत्यादौ न डीए । युवजानिरित्यादौ च जातश्चेति न पुंवद्भावनिषेधः युवतितरेत्यत्र तु भाष्यकारप्रयोगात् पुंबदित्युक्तं ग्यास्त्रे । एवं च कुमारमार्य इत्येव भवति ।
यत्तु भाष्ये एतल्लक्षणपर्यालोचनया कुमारीभार्य इति भवितव्यमित्युक्तम् । तत्तु प्रथमलक्षणे सकृदित्यादेरन्ययो नास्तीत्यभिप्रेत्य । मतभेदपरं चेति बोध्यम् । अत एव कुमारीशब्दस्य पुंवद्भावोऽपि तत्रैव मतान्तरे उपन्यस्तः । गोत्रत्यादेरयमर्थः । अपत्यप्रत्ययान्तः शाख्याध्येत्वाची च शब्दो जातिकार्य लभते । दाक्षी। औपगवी। कठी। बचीत्यादि । नाडायनन्वदृचमिदनपुंसकमिति दर्शनात् सर्वलिङ्गौ गोत्रचरणौ । अतः पृथगुपात्तौ । जातेः किम् । मुण्डा । अस्त्रीविषयात् किम् । मक्षिका । वरटा । द्रोणीत्यादयस्तु गौरादिषु बोध्याः । पा. त्रीत्यत्र तु औणादिके ष्ट्रनि पित्वान्डीषिति माधवः । अयोप. धात्किम् । क्षत्रिया । क्षत्राद्ध इत्यपत्ये घपत्ययविधानागोत्रलक्षणा ऽसर्वलिङ्गा वा जातिरियम् । अत्र । वार्तिकम् । योपधपति. षेधे गवयहयमुकयमनुष्यमत्स्यांनामप्रतिषेध इति । गवयी । इयी। मुकयी। मनुषी । हलस्तद्धितस्येति यलोप इति माधवः । मत्सी।सूर्यतिष्येतिसूत्रे मत्स्यस्य ड्यामिति वक्ष्यते।गौरा. दिषु हयादय इदानीन्तनैः प्रक्षिप्ता इति वार्त्तिकारम्भाद्विज्ञायते। 'पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ६४ ॥
स्वीविषयत्वात् पूर्वेणाप्राप्ते इदं सूत्रमारभ्यते । एतदेव च पूर्वर समानायामाकृतावनीविषयत्वविवक्षायां ..ममाणम् । यौ