________________
शब्दकौस्तुभे।
गिका एषामपि लिशान्तरसम्भवात् । अत एव द्रोणीत्या. दौ गौरादित्वं बोध्यमित्युक्तम् । द्रोणशब्दस्य परिमाणविशेषे पुंस्त्वेऽपि गवादन्या स्त्रीत्वात् । कुटशब्दस्य घटे पुंस्त्वेऽपि गेहे स्त्रीत्वात् । घटा करीरः कलशः फुटः कुम्भो नियः स्मृत इति हलायुधः । गेहं कुटं मन्दिरमिति स एव । एवञ्च मेहेऽपि अ. तियतलिङ्गतया जातेरिति डीपपि सुवचः । यत्तु भाष्ये आकृ. तिभेदेनापि अत्रीविषयतामाश्रित्य समाहितं पालेत्यादौ ना. तित्वं कल्पितं सोऽयं प्रौढिवादः । प्रकृतमनुसरामः । ओदनपा. की। बड्डकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमू. लो । गोवाली। भोषधिविशेषे बढा एते । पुष्पफलमूलोतरपदानां येषां नेष्यते तेषां निषेधायेह चस्वारि वार्चिकानि । सदकाण्डपान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सम्भस्राजिनाण: पिण्डेभ्यः फलात् । त्रेश्च । मूलानन इति । एवेऽप्पजादौ प्रक्षिप्ताः ॥
___ इतो मनुष्यजातेः ॥ ६५॥ डीस्यात् । पुनर्जातिग्रहणं योपधादपि स्यादित्येतदर्थम् । उदकमयमस्य उदमेयः । उदकस्योदः संज्ञायामित्युदादे. शः । तस्यापत्यमत इञ् । औदमयी । अतः किम् । विद । दरत् । विशन्दाजनपदशब्दात् क्षत्रियादन् । दरच्छन्दब्यज्मः मधेत्यण तयोरतश्चेति लुक् । मनुष्येति किम् । तित्तिरिः । इव उपसंख्यानम् । अजात्यर्थे । सौतमी । मौनिचित्ती । सुता ममुनिचित्तशब्दाभ्यां तेन निवृत्तमित्यर्थे बुणादिना चातुरर्थिक इन्।
उकुतः ॥१६॥ अकारान्तादयोपधात् प्रातिपदिकान्मनुप्पणाविवाविनः