________________
४ अध्याये १ पादे २ थातिकम् । ४५ खियामूङ् स्यात् । कुरुनादिभ्यो रायः । तस्य स्त्रियामवन्तीत्यादिना लुक् । ब्रह्मबन्धः । धीवबन्धुः । वृत्तस्वाध्यायहीनायां ब्राह्मणजातावेतो बहुव्रीही वर्तेते । ऊङो डकार ऊया. त्वोरिति विशेषणार्थः । दीर्घोच्चारणन्तु श्वश्रूशब्दार्थम् । अन्यत्र सवर्णदीर्घेणापि सिद्धः । इह सवर्णदीर्घेणोकारान्तरमश्लेषेण पुनर्विधानं व्याख्येयम् । तेन ब्रह्मबन्धरित्यत्र पा. क्षिकः षिकः कन्न । व्यवस्थितविभाषाविज्ञानाद्वा । अयोप. पधात्किम् । अध्ययुर्ब्राह्मणी । अध्वर्युशाखाध्यायिवंशे भवेत्यथः । चरणलक्षणेयं जातिः । अध्वरं यातीति विग्रहे मृगवाद. यवेत्युणादिषु दर्शनात् कुभत्ययः । अध्वरशन्दस्यान्तलोपश्च । अमाणिजातेश्वारज्वादीनामुपसंख्यानम् । अलाबूः । कर्कन्धः । यद्यप्येतो दीर्घान्तावेवोणादिषु व्युत्पादितौ तथापि अलावा कर्कन्ध्वेत्यादौ नोधात्वोरिति विभक्त्युदात्तत्वप्रतिषेधार्थमविधानम् । उत इति चेह नापेक्ष्यते । रज्वादिपर्युदासादुवर्णान्तेभ्य एव । पाणिजातेस्तु कुकवाकुः । रज्वादेस्तु रज्जुः । हनुः।
बाहन्तात् संज्ञायाम् ॥ १७॥ भद्रबाहूः।
पोश्च ॥ १८॥ पगुः ॥ श्वशरस्योकाराकारलोपश्च । श्वशुरस्य स्त्री स्वभूः। योगलक्षणस्य डीपो ऽपवादः । मातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि प्रहणात् स्वादयः।
उरूत्तरपदादौपम्ये ॥१९॥ उपमीयतेऽनया इत्युपमानं तदेव औपम्यम् । उपमानवाचि पूर्वपदं यत् प्रातिपदिकं तस्माद स्यात् ॥ कदलीस्तम्भोरुः । पमानाभावायेहा वृत्तोका कयं वर्हि । पीचरोज पिवती बहिण