________________
४ अध्याये १ पादे । आह्निकम् ।। सोसामयोःसुप् ॥ २ ॥
उयन्तादावन्तात् प्रातिपदिकाच परे स्वादयः प्रत्ययाःस्युः। गौरी। राज्ञी। शारवी खट्वा। सीमा । कारीषगन्ध्या। रामः। प्रथमैकवचने उकार एतत्तदोः सुलोप इत्यत्रोच्चारणार्थः। केवल. व्यअनस्य तत्रोच्चारणं तु क्लिष्टं स्यात् । अर्वणस्त्रसावित्यत्र विशेषणार्थो वा । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । तथा च वाजमर्वत्सु पयउस्रियास्विति न सिद्धयेत् । अनङ् सावित्यादौ विशेषणार्थस्तु न । सीत्युक्तेऽपि सर्वनामस्थानग्रहणा. नुवृत्त्याऽभिमतसिद्धेः ॥ २ ॥
स्त्रियाम् ॥ ३ ॥ अधिकारोऽयम् । स्त्रीत्वं च टाबादीनां घोत्यं वाच्यं वेति पक्षद्वयमपि भाष्ये स्थितम् । यदत्र वक्तव्यं तत् सरूपसूत्रे एवोक्तम् ॥ ३॥
अजायतष्टाप् ॥ ४ ॥ अजादीनामकारान्तस्य च यत् स्त्रीत्वं तत्र टाप् स्यात् । तदीयार्थसमवेतत्वं षष्ठ्यर्थः । सविधानात् प्रकृतिताऽपि तस्यैव बोध्या । यद्वा । शब्दस्याप्यविशेषणतया भानादश्वाशब्दापे. क्षया तुरगीशब्दस्यार्थभेदादतिप्रसङ्गशद्देव नास्ति । अजादिग्रहणं ङीषो डीपश्च बाधनाय । टापः पकारः स्वरार्थः । या. डाप इत्यादी सामान्यग्रहणार्थश्च । तदविघातार्यष्टकारः । बामदेवाड्ड्यड्ड्यावित्यत्र हि तदनुबन्धकग्रहणे नातदनुबन्धकस्येति परिभाषा ज्ञापयिष्यते । अमा। अतः । खट्टा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पश्चाजी । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजहत्स्वार्थायां समाहारो ऽप्य