________________
६
शब्द कौस्तुभे
I
जाद्यर्थ एवेति चेन्न । तथापि तस्य पदान्तर समभिव्याहारसापेक्षतया बहिरङ्गत्वात् । दाविधेस्तु अन्तरङ्गे चरितार्थत्वात् । परमाजेति तर्हि कथमिति चेत् । प्रागुत्पन्नस्यैव तत्र श्र वणादित्यवेहि । अत्यमा निरजेति तु अदन्तप्रयुक्तष्टापू । न च पञ्चाजीत्यादावपि तथाऽस्त्विति वाच्यम् । द्विगोरिति ङीपा वाधितत्वात् । अजा | एडका । अश्वा । चटका | मूषिका । एषु जातिलक्षणो ङीप् प्राप्तः । वृश्चिकृषोः किकिन्नित्यधिकारे सुपेद्दति किकिनि इकारमध्यो मूषिकः । यस्तु मृष स्तेये इति दीर्घोपधात् संज्ञायां क्वनि मूषकशब्दो माधवेनोक्तस्ततो ऽप्ययं टापू | प्रत्ययस्थादितीत्वमिति तु विशेषः । व्याघ्रीतिवत् संज्ञात्वेऽपि जातित्वानपायान् ङीष्प्राप्तिरवधेया । बाला । वत्सा | होडा | मन्दा । विलाता । एषु वयसि प्रथम इति ङीष्प्राप्तः । पूर्वापहाणा । अपरापहाणा । अण्णन्तः । निपातनाण्णत्वम् ।
1
46
( सम्भवाजिनशण पिण्डेभ्यः फलात् ) " । संफला । भस्त्रफला । ङयापोः संज्ञाछन्दसोर्बहुलमिति ह्रस्वः । एतच्च फल निष्पत्ताविति धातौ माधवग्रन्थे स्थितं भाष्ये तु दीर्घ एव प्रायशः पठ्यते । सत्प्राक्क्काण्डप्रान्तशतैकेभ्यः पुष्पात् | पाककर्णेत्यादिसूत्रस्थभाष्यवार्त्तिकपर्यालोचनयेह प्राक्शब्दान्तर्गत: प्रशब्दो न पाठ्यः । सदच्काण्डेति तत्र पाठात् । प्राकूपुष्पा । प्रत्यकूपुष्पा इत्युदाहरणाच्च । इह "शूद्रा चामहत्पूर्वा जातिरिति पव्यते । अस्यार्थः । शूद्रशब्दष्टापमुत्पादयति जातित् महत्पूर्वस्तु न जातिवेदित्यनुषङ्गः । शूद्रा । जातिः । पुंयोगे तु शूद्री । कथं तर्हि वैश्यशूद्योश्च राजन्यान्माहिष्योग्रौ सुतौ स्मृताविति उच्यते । अस्तीहापि जन्यजनकभावः पुंयोगः । न